________________ सर्वनयाश्रयणाष्टकम् ज्ञानसारे ||2|| नामित परन्तु यत्प्रवचनानुसारि अस्ति तत्सद्ववचनमस्ति, इदमेव निरूपयति विशेषितमर्थाद्विषयपरिशोधकनयेन योजितो भवेत् तदा प्रमाणमुपलक्षणात् खसिद्धान्तवचनमपि अनुयोगेन विशेषितं न स्यात् तदा तदपि अप्रमाणमस्ति इत्थं स्याद्वादयोजनात्सर्वनयानां प्रमात्वं भवेत्"अपरिच्छियसुयनिहसस्स केवलममिनसुत्तचारिस्म / सव्वुज्ज नेण विकयं, अन्नाणत हु पडई / " (उपदेशमाला गा० 415 ) यः सिद्धान्तस्य रहस्यं न ज्ञातवान् केवलं सूत्राक्षरमनुसृत्य चलति तस्योद्यमेन कृतमनुष्ठानमखिलमत्यन्ताज्ञानतपसि समाविशति // 3 // लोके मर्वनयज्ञानां, ताटस्थ्यं वाऽप्यनुग्रहः / म्यात्पृथग्नयमूढानां, स्मयार्तिर्वाऽतिविग्रहः // 4 // - व्याख्या-लोके सर्वनयज्ञातॄणां ताटस्थ्य-समवृत्तित्वम् अथवा व्यवहारदशायामुपकारबुद्धिः स्यात्, परन्तु भिन्नाभिन्ननयेऽतिभ्रान्तानामहंकारवेदना बहुक्लेशश्च भवेत् // 4 // श्रेयः सर्वनयज्ञानां, विपुल धर्मवादतः / शुष्कवादाद्विवादाच्च, परेषां तु विपर्ययः // 5 // ___व्याख्या-तत्त्वज्ञानार्थी पृच्छेत् तस्वज्ञानं च वदेत् इति धर्मवादात् सर्वनयज्ञातॄणां बहुकन्याणं भवति ततोऽन्यस्यैकान्त दृष्टेः शुष्कवादाद विवादाचाकल्याणमेव भवति, यत्र कण्ठतालुनोः शोषमात्र स्यात्स शुष्कवादः, यत्र परवान्या कार्यहानिः // 160 // स्यात् स विवादः कथ्यते // 5 // OPEORESPECOENSE बाराcare