SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे सर्वनयाश्रयणाष्टकम् areGleaelaieviewortal | स स्माह-"दत्ता मया" तत्र तयोर्महायुद्धं प्रवृत्तं / श्रेष्ठी तु स्वस्थोऽभूत् / ततः 'अन्धोऽन्धपोलाय' इति प्रसिद्धिर्जाता / अत्रोपनयोऽपि विधेयः, यथा एकान्तवादिनः सर्वे नया अन्धसदृशाः सनेत्रसदृशोऽनेकान्तपक्षज्ञः इभ्यतुल्यः तत्त्वं प्राप्नोति, नान्य इति / परमिभ्येन मौनबलेन कार्य साधितमतः स विज्ञः / पुनरपीतस्ततो गच्छन्त्या स्नुषया लोमोल्पाटय भणितं - "शुक ! स्वं विद्वानसि" / शुकेन नापितस्त्रीकथोक्ता / इत्येवमाख्यानकै रात्रिर्गमिता / शुको लूनपक्षः प्रभाते काष्ठपञ्जराद्धहिनिष्कासितः / ततः श्येनेन गृहीतः / तदुपरि द्वितीयः श्येन समेतः / जातं तयोर्युद्धम् / शुको मुखादशोकवाटिकायां पतितः / तत्र पतन दासपुत्रेण गृहीत्वा एकान्ते स्थापितः सज्जो जातः / / अथ दासेनोक्तम्- "हे शुक ! एतस्य प्रामस्य राज्यं मम दापय, यतोऽस्य राजा निष्पुत्रो वृद्धोऽन्येषां राज्यं दातुं समीहते।" अथ राजा कुलदेव्याह्वानं विधाय सुप्तः / तदा शुको नृपगृहोपरि क्रीडामयूरदेहे प्रविश्य निशीथे नृपमब्रवीत-हे नृप ! दासपुत्राय राज्यं देहि, अन्यस्य प्रदत्तं सप्तदिनमध्ये यास्यति / " राज्ञा तथैव विहितं / दासपुत्रेण स शुको राजा कृतः / तस्यैवाज्ञा प्रसृता / तेन धर्मोपदेशेन श्रावककुलं माहेश्वरिकुलं च प्रबोधितं / स्वयं संवेगापन्नोऽनशनं कृतवान् / शुभध्यानेन मृत्वा सहस्रारदेवत्वेनोत्पन्नः परमश्रावकः / तत्रापि धर्मकथादिकं प्ररूपयति स्म / ततो देवेष्वपि विद्वत्तरो जातः / ततश्च्युतो महाविदेहे मोक्षं यास्यतीति / ज्ञानवान् सर्वदा संवेगवान् भवति / ततः श्रीपञ्चमाङ्गे प्रोक्तं "ज्ञानमैहिकपारभविकपारतरभविकम्" इत्येवं ज्ञानक्रियाभ्यां मोक्षः स्यात् // सर्वेषां नयपक्षाणां, रहस्यं संयमं मतम् / चित्क्रियाभ्यां तदासेव्यं, श्रीमदाप्तः सुनिश्चितम् // 1 // // इति द्वात्रिंशत्तमे सर्वेनयाश्रयणाष्टके शुककथानकम् // 32 // // समातानीमानि ज्ञानसाराष्टकगतकथानकानि // 1 // 32 // NICARACTICACOBSTANO // 15 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy