SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे सवेनयाश्रयणाष्टकम् बार ___ अथ सा ग्नुषाऽन्यासु वधूषु देवदत्ताऽहमिति गर्व करोति, विरुद्धधर्मत्वाच्च शुकोक्तमुपदेशं न मन्यते / ततः शुकेन स्वजनसमक्ष विहस्य दुर्गावृत्तान्त उक्तः / ततः स्वजनेनोक्ता सा-“हे स्नुषे ! त्वं देवदत्ता वा पक्षिदत्ता वा ?" / ततः सा शुकस्योपरि द्वेषं वहति स्म / एकदा स्वजनेष्वितस्ततः कार्यव्यग्रेषु शुकस्यैकपिच्छमुत्पाट्य सोवाच-"शुक! त्वं पण्डितोऽसि / " शुकेन ध्यातम्-"अरे मम वाग्दोषफलमेतत् यतः “आत्मनो मुखदोषेण, बध्यन्ते शुकसारिकाः / बकास्तत्र न बध्यन्ते, मौनं सर्वार्थसाधनम् // 1" ततः शुकेनोक्तं-"नाहं विज्ञः, किंतु स धनश्रेष्टी विज्ञः / कथमिति चेदुच्यते-एकस्मिन् प्रामे बहवो निर्नेत्राः स्वस्वचतुष्पथे स्थिताः हास्यगीतदम्भादिभिर्दिनानतिकामन्ति / एकदैक इभ्यः सौवर्णिकान् नित्यं परीक्षते, तत्पाबें स्थित एकोऽन्धो विनयेनेभ्यं स्तुत्वा नुत्वा च "हे श्रेष्टिन् ! एकां माद्यां* स्पर्शनार्थ मम करे प्रयच्छ” इति ययाचे / ऋजुत्वेन श्रेष्ठिना हस्ते स्पर्शनार्थ दत्ता / अन्धेन गृहीत्वा स्ववस्त्रप्रस्थौ गाढं गुप्तीकृत्य सा माद्या रक्षिता / श्रेष्टिना पश्चान्मानिता / अन्धः स्माह-"हे पुण्यपात्र ! मदीया माद्या तव विलोकनार्थ दत्ता, पुनगृहीत्वाऽत्र मया बद्धा, नाहं ददामि, एतावन्मानं मम द्रव्यमाजीवाकारणं त्वं कथं वाञ्छसि ?" / इत्युक्त्वा तेन पूत्कारः कृतः / जनाः श्रेष्ठिनं निनिन्दुः / लज्जितः श्रेष्ठो एकं दक्षं नरं पप्रच्छ / स दक्षः शिक्षा ददौ-"रात्रौ द्रङ्गवासिनः सर्वेऽन्धा एकत्र तिष्ठन्ति, परस्परं प्राप्तद्रव्यादिकं दर्शयन्ति, तत्र त्वं गत्वा प्रच्छन्नस्तिष्ठ " श्रेष्ठो तत्र गतः / तेनान्धेन हण्टेन स्वपाण्डित्यं प्रकाश्य प्रन्थिमुन्मुद्रयान्येषामन्धनराणां स्पर्शनार्थ स्वकमाद्यासहितं वस्त्रं प्रसारित तावद शीघ्रं तेन माथा गृहीता / अन्योऽन्धस्त्वाह--"कथं न दत्से ?"|| * सुवर्णनिष्कम् / ICIGIODOGGCBCODE // 157 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy