SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ मनयाभयणाष्टकम् ज्ञानसारे|| मनुमरणं कर्तारः साधवः संयमस्य गुणे-वर्धमानपर्याये आसक्ताः स्युः / कथितं च"सव्वेसि पि नयाणं, बहुविहवत्तव्वयं णिसामित्ता / तं सव्वणयविसुद्धं, जं चरणगुणड्डिओ साहू // 1 // " / ( अनुयोग० प० 268 ) अर्थ-सर्वनयानां परस्परविरुद्धं बहुविधं वक्तव्यं श्रुत्वा सर्वनयसम्मतविशुद्धं तत्त्वं ग्राह्यमस्ति येन माधुः चारित्रज्ञानगुणयोः स्थिगे भवति // 1 // एकस्मिन्गच्छे एकः सूरिः आपकः वृद्धत्वादेकत्र प्रामे तिष्ठति / तस्यैकः शिष्यश्चपलः क्रियाशिथिलो गुरु स्माह "तरुणोऽहं मैथुनं विना न स्थातुं शक्नोमि इति अत्वा गुरुणा स गच्छतो दूरीकृतः, परं बाल्याभ्यासात् पठितसकलशास्त्रो लोकानावर्ण्य प्राणवृत्तिं विदधाति / प्रान्ते आर्तध्यानेन मृत्वा वृक्ष कोटरे शुको जातः / एकदा साधुदर्शनाव प्राप्तजातिस्मरणेनावगतः सर्वधर्मप्रबन्धः / अर्थकदा स वनचरेण गृहीतः, पादस्तस्याकुञ्चितः अक्षि च काणं कृतं भिल्लेन विक्रयार्थ नगरचतुष्पथे स्थापितः, अन्यपक्षिविक्रयार्थमन्यत्र गच्छन् पुलिन्दस्तं शुकं जिनदत्तश्राद्धापणे मुक्त्वा गतः, शुकेन मनुष्यभाषया स्वस्वरूपं निरूपितम् / श्राद्धेन स साधर्मिक इति मूल्येन गृहीतः काष्ठपखरे क्षिप्तश्च / शुकेन तदुपासकस्वजनवर्गः श्रावकीकृतः / / . अन्यदा जिनदत्ततनुजो जिनदासः कस्यचिन्माहेश्वरिणः सुरूपां तनयां वीक्ष्योन्मत्तो धर्म न शृणोति, सदा शुकेनोक्तं"कुतस्तव चित्ते श्रद्धा नास्ति ?" तेनोक्तः स्वव्यतिकरः / शुकः स्माह-स्वस्थो भव, माहेश्वरिपुत्री परिणाययिष्यामि / " ततः शुक उद्दीय माहेश्वरिगृहे गतः / यदा तस्य तनया विवाहवाब्छया दुर्गामभ्यर्च्य विज्ञप्तिं कृतवती तदा प्रच्छन्न. शुक उवाच-"यदि // 156 // सुवरो विलोक्यते तर्हि जिनदत्तपुत्रं वृणु।" ततस्तया पित्रे विज्ञप्तं-"मां जिनदत्तपुत्राय देहि " एवमस्थिति पित्रा विवाहः कृतः / DESDEVEDESETIOCIO GOOGGoracaleHGICSacar.
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy