________________ सानसारे तपोष्टकम् वर्जितः, विभिण्डार ! मासोपवासैः सह अशीतिमा समितिपञ्चकं विभ्राण DIDACTIEDEDOR "सो उ तवो कायन्वो, जेण मणो मंतुलं ण चिंतेइ / जेण ण इंदियहाणी, जेण य जोगा ण हायन्ति // " अर्थ-यस्मात् मनः रौद्रचिन्तनं न कुर्यात् . येन चेन्द्रियाणां योगानां च हानिने स्यात् तत् तपः करणाईमस्ति / / 7 / / इत्यादिधर्मदेशनया प्रबुद्धो विरक्तः सूरिसमीपे व्रतमाददे / मासोपवासैः सततैः स श्रामण्यं प्रकर्षयत् गुरुणा साध प्रामादिषु व्यहार्षीत / उभाभ्यामपध्यानाभ्यां वर्जितः, त्रिभिर्दण्डेर्गारवैः शल्यैश्च रहितः सहा, क्षीणचतुष्कषायः, पञ्चप्रकारस्वाध्यायग्रामः, प्रतिवासरं समितिपञ्चकं बिभ्राणः, दुःसहामपि परीषहपरम्परा सहमानो निरीहो नन्दनमुनिवर्षलक्षं तपोऽकरोत, एकादश लक्षाणि अशीतिसहस्राणि मासक्षपणानि चकार, तत्रैव भवे जिननामकर्म च, यत: अर्हद्भक्त्यादिभिः स्थान-विंशत्या हि महातपाः / दुरर्जमर्जयामास, तीर्थकुनामकर्म सः // 1 // मूलतोऽपि हि निष्कलङ्क श्रामण्यं चरित्वाऽऽयुःपर्यन्तसमये आराधनामिति व्यधात्, यतः राशावव्यवहाराख्ये-ऽनन्तजन्तुप्रघट्टनात् / यया मे कर्म कृतं तां, पीडामप्यनुमोदये // 1 // जिनानां प्रतिमाचैत्य-भृङ्गारमुकुटादिषु / यो मे पृथ्वीमयः कायो, जज्ञे तमनुमोदये // 2 // जिनस्नात्रेषु पात्रेषु, दैवादुपकृतो भवेत् / यो मे जलमयः काय:, प्रायस्तमनुमोदये // 3 // धूपाङ्गारे च दीपे च, जिनानां पुर एव हि / मम तेजोमयः कायो, जातस्तमनुमोदये // 4 // धूपोत्क्षेपेऽर्हता सङ्घ, श्रान्ते वातार्थवर्त्मसु / यो मे वायुमयः कायो, क्वौ तमनुमोदये // 5 // मुनीनां पात्रदण्डेषु, जिनार्चाकुसुमेषु च / यो मे द्रुममयः कायो-ऽभवत्तमनुमोदये // 6 // क्वापि सत्कर्मयोगेन, जिनधर्मोपकारकः / आसीत्रसमयः कायो, यो मे तमनुमोदये // 7 // Damaalevalapatel // 15 //