SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ झानसारे तपोष्टकम् स्वादकस्य / एतादृशस्य ध्यानिनः तुलना केन क्रियते ? न केनापीत्यर्थः / "इत्याद्यनेकविधं ध्यानशास्त्रमुलध्य मयाऽयोग्यं कृतं, तन्नाहम् / " ततो निश्चलमनसा ध्यानं करोति देवाद्युपसर्गेष्वपि पूर्वबन्न चापल्यं तनोति स्म, मेरुरिव निश्चलं ध्यायन् स्वर्गमलंचकारेति / ततो पतिं तं प्रणिपत्य सत्प-भक्त्या निजं धाम जगाम देवी / ध्यानात्प्रमुक्तो मुनिरज्ञतुन्यः, कष्टेऽपि सद्ध्यानमतो न हेयम् // 1 // // इति त्रिंशत्तमे ध्यानाष्टके क्षपकमुनिकथानकम् // 30 // // इति त्रिंशत्तमं ध्यानाष्टकम् // xcodaaaaaat COACDICTADSDEES // अथैकत्रिंशत्तमं तपोऽष्टकम् // // अथैकत्रिंशत्तमे तपोष्टके नन्दनर्षिकथानकम् // इह भरते छत्रिकापुर्या जितशत्रुतो भद्रादेव्या नन्दनो नाम नन्दनोऽजनिष्ट / यौवने क्रमेण पितुः साम्राज्य लब्ध्वा जन्मतश्चतुर्विशतिमब्दलक्षी व्यतीत्य नन्दनः पोट्टिलाचार्यसमीपे धर्ममित्यशृणोदज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः / तदाभ्यन्तरमेवेष्टं, वायं तदुपबृंहकम् // 1 // कर्मणा तापकत्वात्तपो ज्ञानमेवास्ति एवं विद्वांसो बदन्ति, तदन्तरङ्गमेव तप इष्टमस्ति, अनशनादिवाझं तपः // 149 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy