SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 19 ज्ञानसारेगा ध्यानाष्टकम् OGIEONGESESEORGIE परमात्मनः प्रतिबिम्बं पतति सा समापत्तिः कथिता / उक्तश्च मणेरिवाभिजातस्य, क्षीणवृत्तेरसंशयम् / तात्स्थ्यासदञ्जनत्वाच, समापत्तिः प्रकीर्तिता // 1 // उत्तममणिवत क्षीणवृत्तिवतः परमात्मगुणसंसर्गापात् परमात्माऽभेदारोपाचासंशयं समापत्तिः कथिता / अत्र 'तात्स्थ्य' इत्यनेनान्तरात्मनि परमात्मगुणागेपः तदजनत्वपदेन तयोरभेदागेपो बोध्यः, ध्यानस्य फलं समाधिरूपमतिविशुद्ध मस्ति // 3 // आपत्तिश्च ततः पुण्य -तीर्थकृत्कर्मबन्धतः / तद्भावाभिमुखत्वेन, सम्पत्तिश्च क्रमाद्भवेत् // 4 // ___ व्याख्या- तत्समापत्या पुण्यप्रकृतिरूपतीर्थकरनामकर्मणो बन्धात् आपत्तिनामकं फलं भवति, तेन जिननामकर्मणो बन्ध- 2 रूपा आपत्तिज्ञेया, तीर्थकरत्वाभिमुख्येन संपत्तिनामकं फलं क्रमाद्भवति // 4 // इत्थं ध्यानफलायुक्तं, विंशतिस्थानकाद्यी / कष्टमात्र त्वभव्याना-मपि नो दुर्लभं भवे // 5 // व्याख्या-एवं ध्यानस्य त्रिविधफलाविंशतिस्थानकतपःप्रभृतिरपि घटते, उक्तत्रिविधध्यानफलरहितं कष्टं तु अभव्यानामपि संसारे दुर्लभं नास्ति // 5 // // अथ त्रिंशत्तमे ध्यानाष्टके क्षपकमनिकथानकम // 30 // क्वाप्यनगारः कश्चित्तपोऽतिदुस्तपं मासक्षपणादिकमाचरन् नित्यमुद्यानादिषु स्थितः स्वात्मानं ध्यायति / तद्गुणरञ्जिता काचिद्देवता तं मुनि प्रत्यहं ननाम, स्तुतिं विधाय चावोचत्-“हे निर्ग्रन्थ ! मदुचितं कार्य प्रसद्य कथनीयम्"। BICACAOC GEOBOTA / 146 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy