SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे भ्यानाष्टकम् GEACOCOTTESDra. स्फुरन् मंगलदीपं च, स्थापयानुभवं पुरः / योगनृत्यपरस्तौर्य-त्रिकसंयमवान् भव // 6 // व्याख्या-अनुभवरूपं तेजस्विदीपं पुरतः स्थापय संयमयोगरूपनाट्यपूजायां तत्परो भूत्वा तौर्यत्रिकवत्-गीतनृत्यवादिअत्रयस्यैकतावत् संयमवान भव, त्रयमेकत्र संयमः एकस्मिन्विषये धारणा ध्यान समाधयः संयमः कथ्यते / इयं भावनोपनीता पूजा हृदये धारणोया // 6 // उल्लसन्मनसः सत्य-घण्टां वादयतस्तव / भावपूजारतस्येत्थं, करकोडे महोदयः // 7 // ___व्याख्या—उल्लसत् मनः यस्यास्ति तस्य सत्यरूपां घण्टा वादयतः भावपूजायां लीनस्य तव हस्तमध्ये मोक्षोऽस्ति // 7 // / द्रव्यपूजोचिता भेदो-पासना गृहमेधिनाम् / भावपूजा तु साधूना-मभेदोपासनात्मिका // 8 // व्याख्या-ग्रहस्थानां भेदपूर्वकोपासनारूपा द्रव्यपूजा योग्याऽस्ति / अभेदोपासनारूपा भावपूजा साधूनां योग्यास्ति / यद्यपि गृहस्थानां भावनोपवीतमानसाख्या भावपूजा भवति तथापि कायिकी भावपूजा चारित्रवतामेव स्यादियान् विशेषोऽस्ति // 8 // // इत्येकोनत्रिंशं पूजाष्टकम् // // अथ त्रिंशत्तम ध्यानाष्टकम् // ध्याता ध्येयं तथा ध्यानं, त्रयं यस्यैकतां गतम् / मुनेरनन्यचित्तस्य, तस्य दुःखं न विद्यते // 1 // व्याख्या-ध्याता-ध्यानकर्ता, ध्येयं-ज्यातुं योग्यम्, ध्यानं चैतत्त्रयं यस्य पुंसः एकता प्राप्तम् अर्थात् ध्यानावस्थायां adacaolaimeroievaleva 11144 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy