________________ ज्ञानसारे पूजाष्टकम् PODCASAIDICATATA इत्यादि भावपूजा स्वरूपं ज्ञेयं, विशेषेण ग्रन्थान्तरात् / जिनपूजास्नात्रगुणप्रामस्तुतिस्तवनादिकरणादप्राप्तदर्शनानां* सम्यक्त्वप्राप्तिः, ये तु प्राप्तदर्शनगुणास्तेषामपि क्षायिकभावोत्पत्तिः रत्नत्रयकारणं च जिनार्चा भवेत् / यतः___ "थयथुइमंगलेणं भंते ! जीवे किं जणइ ? गोयमा ! थयथुइमंगलेणं जीवा नाणदसणचरित्तलाभं जणइ" इति वचनाद / श्रीजिनार्चातः पौद्गलिकसम्पत्तिः सार्वभौमशक्रपदवीराज्यधनधान्यादिरूपा, तथा चिदानन्दसम्पत्तिः, एतदुभयलक्ष्मीप्रापक (ण) हेतुका श्रीजिनसेवा स्यात् / इति धर्मदेशनां श्रुत्वा धनसारो गुरूनापृच्छयाद्यप्रभृति श्रीमदहत्पूजां विना मुखे पानीयं न क्षेप्यमित्यभिप्रहं गृहणाति स्म / तद्दिनमारभ्य श्रेष्टो नित्यमेव श्रीजिनेश्वरप्रतिमानां केशरचन्दनकर्पूरादिना सुरभि जातिपद्मचम्पककेतकीमालतीमुचुकुन्दादिपुष्पैश्च पूजा करोति स्म त्रिकरणशुद्धचा / अनया रीत्या निरन्तर बहुमानतः श्रीसर्वज्ञप्रभुतां ज्ञानदृक्पथमवतार्य पूजां कुर्वता धनसारेण बहु पुण्यमुपार्जितम् / ततः पुण्योदयादनेकप्रकारेण लक्ष्मीगृहे प्रकटीबभूव / ततो विशेषेण जिनभक्तिं विदधानः श्रेष्टो सप्तक्षेत्र्यां धनं वपति स्म / यदुक्तम्- “जिणभवण-वि-पुत्थय-संघसरूवा य सत्त बित्ताई" एवमहर्निशं द्रव्यपूजां भावपूजां च कुर्वाणो धनसारश्रेष्ठी सम्यग्दर्शनं लब्ध्वा स्वर्गायुकं बब्ध्वा नरभवायुः सम्पूर्णीकृत्य प्रथमस्वर्गे सुरोऽभवत् / ततश्च्युत्वा महाविदेहे उत्तमार्यकुलेऽवतीर्य सद्गुरुसमीपे चरणं गृहीत्वा मुक्ति प्रापेति / श्रीश्राद्धधर्मा धनसारनामा, पूजाफलं शीघ्रमिहैव लेभे। साधुत्वरूपे धृतभावपूजा-योगेन मुक्ति स ललौ विशुद्धा // 1 // // इति एकोनत्रिंशे पूजाष्टके धनमारवणिक्कथानकम् / / * दर्शन=सम्यक्त्वम् / NCOCACOSCANDIDEDA // 143 //