SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ शानसारे नियागाष्टकम् ASESOETORASESDEAC ब्रह्मण्यर्पितमर्वस्वो, ब्रह्मदृग्ब्रह्मसाधनः। ब्रह्मणा जुह्यदब्रह्म, ब्रह्मणि ब्रह्मगुप्तिमान् // 7 // व्याख्या-यो ब्रह्मणि अर्पितसर्वस्वः, यस्य दृष्टिः ब्रह्मण्येवास्ति, यस्य ब्रह्मरूपं ज्ञानमेव साधनमस्ति स उपयोगरूपेण ब्रह्मणा आधाररूपे ब्रह्मणि अज्ञानं जुह्वत् // 7 // . अथ अष्टाविंशे नियागाष्टके रविगुप्तब्राह्मणकथानकम् // 28 // अवन्त्यां विप्रो रविगुप्तः, स च प्रत्यहं स्वशास्त्रयुक्तिभिर्लोकानां पुरो यज्ञधर्मवर्णनं करोति-"वेदविहिता हिंसा न दोषाय, प्रत्युत यज्ञसूरिकारकछागादीनां महाफलं प्रजायते" इत्यादि प्ररूपयन् आयुःपूणे मृत्वा तृतीयनरके उत्पन्नः / ततोऽनन्तकालं यावत्परिभ्रम्य काम्पिल्पपुरे वामदेवनामा विप्रोऽभूव, तत्राप्यश्वमेधादिस्तवनां तनोति स्म, निशाभोजनाद्यभक्ष्याणि प्रत्यहं भक्षयति, तस्य सुमित्रनामा श्राद्धः सुहृद संजातः, स च तस्मै शिक्षा ददाति छागानारटतः क्लीव-दृशो व्यापाद्य निर्दयम् / धर्म वदन्तो यज्वानः, शौनिकानतिशेरते // 1 // हिंसाऽप्यहिंसा वेदोक्ते-त्याहुगगमरागतः / ये निर्विचारचित्तास्ते, चार्वाकाय शपन्ति किम् // 2 // इत्यादि श्रुत्वा तं प्रत्याह-“हे मित्र ! जैनस्त्वं विप्रतारितोऽसि मुग्धत्वेन / " श्राद्धः प्राह-“निस्पृहस्य विमतारणं किमर्थम् ? | तेन तस्य को लाभः ? न कोऽपि" इति / अथान्यदा श्राद्धेन स वामदेवविप्रोऽपरनामे विवाहोत्सवे प्रारब्धे साधे नीतः, अन्तरकत्र प्रामे स्थितः, तदा सन्ध्यासमयोऽभूव, श्राद्धेन चतुर्विधाहारप्रत्याख्यानं विहितं विप्रस्तु रात्रावेवाशनादि निष्पाद्य भोजनार्थमुपविशन श्राद्धं मित्रं निमन्त्रयामास-“हे मित्र! समागच्छ भोजनाय, अद्यापि रात्रिन जाता, सन्ध्यासमयोऽस्ति, दीपज्योतिर्विधाय मुब्वहे।" DESIDENGaelae // 139 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy