SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे शानियागाष्टकर NESTETITIVEBREDEDZESES व्याख्या-मोक्षोपायान्योदेशेन विहितं-शास्त्रोपदिष्टं कर्म-अनुष्ठान कर्मक्षयरूपमोक्षावाप्तये समर्थ न भवति, कल्पितः भिन्नः अधिकारः यस्यैतादृशपष्टयादिवज्ज्ञेयं यथा तेन विविदिषार्थता न स्यात श्येनेनाभिचरन यजेत अभिचारकर्मकर्ता श्येनयागं कुर्यात् / अत्र यथाश्रुताभिचाररूपफलत्यागाद्विविदिषार्थता न भवति तथा "भूतिकामः पशुमालभते अभ्युदयामिलाषुकः पशुहोमं कुर्यात" इत्यादिस्थलेऽपि विविदिषार्थता न भवति इति भावार्थः // 5 // / ब्रह्मार्पणमपि ब्रह्म-यज्ञान्तर्भावमाधनम् / ब्रह्माग्नौ कर्मणो युक्तं, स्वकृतत्वस्मये हुते // 6 // ___ व्याख्या-कर्मयज्ञस्य ब्रह्मयज्ञेऽन्तर्भावस्य कारणं ब्रह्मरूपाग्नौ स्वकृतकर्तत्वाहकारस्य हवनात् कर्मणो ब्रह्मापणमपि युक्तमेवास्ति, नान्यथा / तदुक्तं यत् ब्रह्मार्पणं ब्रह्महवि-ब्रह्माग्नौ ब्रह्मणा हुतम् / ब्रह्मैव तेन गन्तव्यं, ब्रह्मकर्मसमाधिना // 1 // .. अर्थ-अर्पणक्रिया ब्रह्म अस्ति, होमद्रव्यमपि ब्रह्मवास्ति, ब्रह्मरूपाग्नौ ब्रह्मरूपहोमकत हुतमपि ब्रीवास्ति, ब्रह्मरूपकर्मसमाधिना प्राप्तव्यस्थानमपि ब्रह्मवास्ति। कर्मण्यकर्म यः पश्येत्, अकर्मणि च कर्म यः / स बुद्धिमान् मनुष्येषु, स युक्तः कृत्स्नकर्मकृत् // 1 // यो निष्कामकर्मणि अकर्म, अज्ञानपूर्वकाकर्मणि च कर्म पश्यति स मानवेषु बुद्धिमान् योगी सर्वकर्मकर्ता चास्ति / इत्यादिगीतोक्तनिश्चयेन सर्वसाधनानामात्मनस्तत्परतया बोद्धव्यं किन्तु ब्रह्मणि कर्म तत्फलार्पणं तथा कृते एकान्ततया अकृतत्वबुद्धिः तु मिथ्यात्ववासनाविलसितमेवास्ति // 6 // GOOGaecodaieaosa मात्मनस्तत्परतयाबीन की पश्यति मनुष्येषु, स युक्तः / // 138 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy