________________ सानसारे नियागाष्टकम् OGGGEDEO श्राद्धः स्माह-“यत: स्यणिमोयण जे दोसा, ते दोसा अंधयारम्मि | जे दोसा अंधयारम्मि ते दोसा संकडे मुहे // 1 // दीपप्रभया तु रात्रौ अनेकपतङ्गादिजीवा आगत्य पात्रे पतन्ति, मम तु रात्रिभोजनविषये द्विविधं त्रिविधेन प्रत्याख्यानमस्ति / " ततः स जैनगुरु' निन्दन भोजनार्थ स्थितवान् / इतश्च रन्धनपात्रमध्ये देवादहिः पाचितोऽज्ञानतया, भोजनानन्तरं विषं व्याप्त, श्रावको धर्ममन्त्रेण सज्जीकृतः, श्राद्धेन केवलिसमीपे नीतः, तत्र पूर्वभववाता श्रुत्वा प्रबुद्धः भावयज्ञस्वरूपं पप्रच्छ / केवली माह इन्द्रियाणि पशून कृत्वा, वेदी कृत्वा तपोमयीम् / अहिंसामाहुतिं दद्या-देष यज्ञः सनातनः // 2 // इति श्रुत्वा भावयज्ञकरणे रसिको विप्रो गृहं गत्वा निजं पितरं प्राह-"अहं दीक्षा लास्ये' पित्रोक्तम्-"गतिरपुत्रस्य नास्ति / " तेनोत्तरं दत्तम्- . जायमानो हरेदायाँ, वर्धमानो हरेद्धनम् / प्रियमाणो हरेत्प्राणान, नास्ति पुत्रसमो रिपुः // 1 // इत्यादियुक्त्या पितरौ प्रतिबोध्य दीक्षा जग्राह / द्रव्ययागमपहाय केवलि-वाक्यतो विदितमावयज्ञकृत् / वामदेव' निजवक्रतां त्यजन् , सोऽचिरेण शिवसौख्यमाप्तवान् // 1 // // इति अष्टाविंशे नियागाष्टके रविगुप्तबामणकथानकम् // 28 // ब्रह्माध्ययननिष्ठावान्, परब्रह्मसमाहितः / ब्राह्मणो लिप्यते नाघे-नियागप्रतिपत्तिमान् // 8 // व्याख्या-आचाराङ्गस्य प्रथमश्रुतस्कन्धस्य नवमाध्ययनस्य मर्यादावान् परब्रह्मणा सह एकतापरिणतिमान् निपार्ग१ घुप्तप्रथमान्तमेतत् / DVDevacuacamaicaelievar // 14 //