SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ योगाष्टर ज्ञानसारे| // इति सप्तविंशे योगाष्टके उज्झितमुनिकथानकम् // 27 // कृपानिर्वेदसंवेग-प्रशमोत्पत्तिकारिणः / भेदाः प्रत्येकमत्रेच्छा-प्रवृत्तिस्थिरसिद्धयः // 3 // ___ व्याख्या-अत्रस्थानादि प्रत्येकयोगस्य - इच्छा', प्रवृत्तिः', स्थिरता', सिद्धिश्चेति चत्वारो भेदाः सन्ति, ते तु कृपा|| अनुकम्पा, निर्वेदः-संसारभयं, संवेगः-मोक्षेच्छा, प्रशम:-उपशमः, इत्येतान् उत्पादयन्ति / पञ्चानामपि योगानां चतुर्मिNI गुणने विंशतिर्भेदा मवन्ति // 3 // | इच्छा' तद्वत्कथाप्रीतिः प्रवृत्तिः पालन परम् / स्थैर्य बाधकभीहानिः, सिद्धि रन्यार्थसाधनम् // 4 // __व्याख्या- तद्योगवतो योगिनः कथायां प्रीतिः स्यात् स इच्छायोगः', अतिप्रयत्नात् शुभोपायपालन स प्रवृत्तियोगः, बाधकोऽतिचाः तस्य भीः मयं तस्य हानिः त्यागः स स्थिरतायोमः', तेन सह शत्रुतात्यागः स्यादित्यादि परार्थसाधनं स | सिद्धियोग, कथ्यते // 4 // अर्थालम्बनयोश्चैत्य-वन्दनादौ विभावनम् / श्रेयसे योगिनः स्थान-वर्णयोर्यत्न एव च // 5 // ___ व्याख्या-चैत्यवन्दनादिक्रियासु अर्थालम्बनयोर्योगयोः विभावनं पुनः पुनः स्मरणं तथा स्थानवर्णयोर्विषये उद्यम एव योगिनः कन्याणाय भवति // 5 // // 132 // आलम्बनमिह ज्ञेयं, द्विविधं रूप्यरूपि च / अरूपिगुणसायुज्य-योगोऽनालम्बनः परः // 6 // DOIDOTONEDIDEOS DIODevanaprasraelaewarr
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy