SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे ष्टकम् COCIENDSKORTBEWEISBETONG अपि अतीन्द्रियाः सन्ति, तस्माद् तत्तद्वयक्तीनां नूनं मोक्षोपायपरिज्ञानभवनाय सामर्थ्य योगरूपानुभवः प्रमाणमवश्यं अनुभवामन्तव्यम् // 4 // केषां न कल्पनादर्वी, शास्त्रक्षीरानगाहिनी / विरलास्तद्रसास्वाद-विदोऽनुभवजिह्वया // 5 // व्याख्या-केषां मनुजाना कल्पनारूपा दर्वी शास्त्ररूपपायसान्नावगाहिनी प्रवेशक: नास्ति अर्थात्सर्वेषां कल्पना शास्त्रे प्रविशति परन्तु अनुभवरूपया रसनया शास्त्ररूपक्षीरस्य रसास्वादमनुभवन्तो विरला एव सन्ति, अतः शास्त्रज्ञानं बाह्यमनुभवस्तु | आन्तरमिति बोध्यम् / / 5 पश्यतु ब्रह्मनिर्द्वन्द्वं, निर्द्वन्द्वानुभव विना / कथं लिपीमयी दृष्टि-र्वाङ्मयी वा मनोमयी // 6 // ____ व्याख्या-निर्द्वन्द्वं सवविधक्लेशरहितं ब्रह्म-आत्मस्वरूपं शुद्धानुभवं विना लिपीमयी-संज्ञाशररूपा, वाङमयो-उच्चा| रणरूपा, मनोमयी-अर्थपरिज्ञानरूपा वा दृष्टिः कथं पश्येत् शास्त्रदृष्टया चर्मदृष्टया वा ब्रह्म ज्ञातुम शक्यमेवास्ति किन्त्वनुभवमात्रदृष्टया ज्ञेयमस्ति // 6 // विज्ञा इति प्राहुः शास्त्राणां युक्तयस्तेषां शतेनापि अनेकागमरहस्यावबोधेनापि निर्मलानुभवमन्तरेण इन्द्रियज्ञानेनागम्यं | परमुत्कृष्टं ब्रह्म चैतन्यं न ज्ञातुं शक्यम् / न सुषुप्तिरमोहत्वा-त्रापि च स्वापजागरौ / कल्पनाशिल्पविश्रान्ते-स्तुर्यैवानुभवो दशा // 7 // // // 127 // RICARICATITATS
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy