SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे अनुभवा DESIGNECOCACOCO तन्निशम्योत्पन्नविषादो दध्यो-"मया परार्थमाभीरी वराकी वृथा वञ्चिता, तद्विप्रतारणापा मयैव बद्धं, घृतपूरास्तु अन्यैजग्धाः / यतः-. पापं हि क्रियते मूढः, स्त्रीपुत्रादिकृते भृशम् / विपाकोऽस्य तु कालेन, स्वयमेवोपभुज्यते // 1.' इति ध्यात्वा बाह्मभूमौ गत्वा देहचिन्तां विधाय सूर्यतापतप्तस्तरोस्तले विशश्राम, तदैकं साधु भिक्षायै यान्तं वीक्ष्येवं स्माह"भगवन् ! एहि, विश्रस्य क्षणं मद्वार्ता शृणु / " मुनिर्ज्ञानी जगौ-"स्वकार्ये मया द्रुतं गम्यं ततो नाहं स्थास्याम्यत्र " वणिक्योचेऽन्यकार्येणा-प्यायें कि कोऽपि गच्छति / यद्भवद्भिः स्वकार्येण, मया गम्यमितीरितम् / / 1 / / उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः / भार्याद्यर्थ क्लिश्यमानः, त्वमेवात्र निदर्शनम् // 2 // इत्येकेन वाक्येन स बुद्धः साधु प्राह-"स्वामिन् ! यूयं तपः-पारणादिकृत्यं कुरुत, पश्चादहं समेष्यामि / " ततो मुनिनिर्दोषाहारेण देहभाटकं दत्त्वा खाध्यायं व्यधात्, तदा स तदन्ति के गत्वा धर्ममश्रौषीवअतीन्द्रियं परं ब्रह्म, विशुद्धानुभवं विना। शास्त्रयुक्तिशतेनापि, न गम्यं यद्बुधा जगुः // 3 // व्याख्या-इन्द्रियाणामगोचरं सर्वोपाधिविकलं शुद्धं ब्रह्म-आत्मा विशेषविशुद्धानुभवं विना शास्त्रस्य शतशः युक्तिभिरपि. | ज्ञातुं नैव शक्यते बुधैः कथितं यत्| ज्ञायेरन हेतुवादेन, पदार्था यद्यतीन्द्रियाः। कालेनैतावता प्राज्ञैः, कृतः स्यात्तेषु निश्चयः // 4 // व्याख्या-यदि युक्तिशास्त्रेणातीन्द्रियाणां धर्मास्तिकायादिपदार्थानां हस्तस्थितामलकोनामिव ज्ञानं सुशक्यं स्यातर्हि एतावत्कालपर्यन्तमतीन्द्रियपदार्थानां पण्डितैः असन्दिग्धाभ्रान्तनिश्चयः कृतः स्यात् / आत्माऽपि अतीन्द्रियोऽस्ति, तस्य पर्याया | NICODICHAESACRED COLORS // 126 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy