SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मानसारे शाखाष्टकम् DISPOSEBEWESENTE किं चाद्यानशनं कर्तु-मिच्छामि स्वल्पजीवितः / ततस्त्वां प्रार्थये वत्स, भव निर्यामको मम // 1 // तेन तदङ्गीकृतं / ततस्तेऽनशनं विधायेति तं स्माहुःएकत्रोपाश्रये वज-खामिना सह नो वसेः / किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् // 1 // वसेदज्रेण साधं हि, यः सोपक्रमजीवितः / एकामपि निशां नून, तेन साकं म्रियेत सः // 2 // तद्वचः प्रतिपद्याथ तानिर्याम्य सोमभूर्वअयुतां पुरीमागाव , तां च निशां बहिस्तस्थौ। तद्रातिप्रान्ते वनसूहिरमुं स्वप्नमैक्षत मत्पात्रस्थं सावशेष पयः कोऽप्यतिथिः पपौ। अथार्यरक्षितो वनसूरि प्रभाते नत्वा स्थितः तदा स्वागतमापृच्छच पृष्टः"क्व प्रतिश्रये स्थितोऽसि ?" सोऽवग-"बहिःस्थितोऽस्मि / " ततो वनस्तमभ्यधाव-“हे सोमसूः! तोसलिपुत्रशिष्य ! बहिःस्थितस्त्वं कथं पठिष्यसि ?" सोऽवादीन्द्रगुप्ताह-मूरिन्द्रस्यानुशासनात् / स्वामिनहमितो भिन्न-मुपाश्रयमुपाश्रयम् // 1 // दत्त्वोपयोगं वज्रोऽपि, तनिमित्तं विभाव्य च / प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यैर्ज्ञानसागरैः // 2 // ततः श्रीवनसूरिस्तं पूर्ववाचनां ददाति ततोऽपेनापि कालेन, नव पूर्वाण्यधीत्य तम् / दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक् // 1 // पूर्वस्प दशमस्याथ, यमकानि पठ द्रुतम् / ततः पठितुमारेभे, विषमाण्यपि तानि सः // 2 // इतश्चार्यरक्षितवियोगादितौ पितरौ तमालातुं फल्गुरक्षितं प्रेषयामासुः / अनुजोऽपि तत्रागल्याप्रजं स्माह-"स्वं स्वकुटुम्ब प्रतिबोधय, मया सह तत्रागच्छ, ममापि त्वदीक्षां प्रयच्छ” ततोऽनुजं दीक्षयित्वा श्रीवत्रं व्यजिज्ञपत्- "स्वामिन् ! अहं पित्रोः NAOOOOOOOOO // 116 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy