SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे // इति द्वाविंशतितमं भवोद्वेगाष्टकम् / / लोकसंज्ञात्यागाष्टकम् JEDNOTEN // अथ त्रयोविंशतितमं लोकसंज्ञात्यागाष्टकम् // / प्राप्तः षष्ठं गुणस्थानं, भवदुर्गादिलवनम् / लोकसंज्ञारतो न स्या-न्मुनिलोकोत्तरस्थितः // 1 // ____ व्याख्या-संसाररूपविषमपर्वतस्योल्लङ्घनरूपं षष्ठगुणस्थानक लब्धः पुनर्लोकोत्तरे मार्गे स्थितिमर्यादा यस्यैतादृशो | मुनिः लोकैर्यत्कृतं तदेव कर्त्तव्यं किन्तु शास्त्रस्यार्थो न पर्यालोचनीयः, एतादृग्बुद्धिरूपाया लोकसंज्ञायां प्रीतिमान भवति / 1 // यथा चिन्तामणि दत्ते, बठरो बदरीफलैः / हा हा जहाति सद्धर्म, तथैव जनरञ्जनैः // 2 // / व्याख्या- यथा महामूर्खः बदरोफलैः मूल्यैः चिन्तामणि रत्नं प्रयच्छति तथातिमूढः विविधलोकरञ्जनेन सद्धर्म त्यजति इति महाखेदस्य विषयः // 2 // लोकसंज्ञामहानद्या-मनुस्रोतोऽनुगा न के / प्रतिस्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः // 3 // ____ व्याख्या- लोकसंज्ञारूपायां महानद्यां तृणादिवत् प्रवाहमनुसारः के न सन्ति, किन्तु प्रवाहमन्मुखं गन्ता राजहंसैको | महामुनिवर्तते // 3 // लोकमालम्ब्य कर्त्तव्यं, कृतं बहुभिरेव चेत् / तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन // 4 // Cacaजबरaevae IEITHEWE.
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy