SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे भवोद्वेगाप्रकम् // // wwsewaaaaaaaaamwal दुर्बुद्धिमत्सरद्रोहै-विधुदुर्वातगर्जितैः / यत्र सांयात्रिका लोकाः, पतन्त्युत्पातसंकटे // 4 // व्याख्या-यत्र दुष्टबुद्धिः गुणेषु दोषाविष्करणरूपो मत्सरः, द्रोहोऽपकारबुद्धिरित्येतद्रूपैः सौदामिनीदारुणवायुगर्जनेः सांयात्रिका जनाः उत्पातरूपसंकटे पतन्ति // 4 // ज्ञानी तस्माद्भवाम्भोधे-नित्योद्विग्नोऽतिदारुणात् / तस्य संतरणोपाय, सर्वयत्नेन काङ्क्षति // 5 // व्याख्या-एतादृशात्यन्तभयङ्करसंसारसमुद्रात् सदा भयभीतो ज्ञानी तं भवाब्धि सर्वविधप्रयत्नैः तरीतुमुपायं | वाञ्छति // 5 // तैलपात्रधरो यद्व-द्राधावेधोद्यतो यथा / क्रियास्वनन्यचित्तः स्या-द्भवभीतस्तथा मुनिः // 6 // व्याख्या-यथा तैलैः संभृतपात्रस्य धारकः मनुष्यः मृत्युभयाद्राज्ञः आदेशात् सर्वत्राटित्वा तत्र प्रवर्त्तमानं नाटकादिक न पश्यन् सावधानतया बिन्दुमात्रपतनाद्विना समानयत् / यथा च राधावेधसाधने उद्यतः एकाग्रमनस्कः भवति, तथा संसाराभीतो मुनिः चारित्रक्रियास्वकाग्रचित्ता भवति // 6 // ___ अथ द्वाविंशे भवोद्वेगाष्टके सुकोशलमुनिकथानकम् // 22 // आमिसलुद्धेण वणे, सीहेण य दाढचक्कसंगहिया। तहवि समाहिपत्ता, संवरजुत्ता मुणिवरिंदा // 1 // TENGEBITSETBEN // 107 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy