SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सानसारे व्याख्या-यो जनः कर्मणः शुभाशुभपरिणाम मनसि विचारयन् समभावं धत्ते स ज्ञानानन्दरूपमकरन्दस्य मोक्ता भ्रमरः रसज्ञः भवति // 8 // // इत्येकविंशतितमं कर्मविपाकचिन्तनाष्टकम् // | भवोद्वेगा ष्टकम् // DNESSARIOESSOR doo // अथ द्वाविंशतितमं भवोद्वेगाष्टकम् // यस्य गम्भीरमध्यस्या-ज्ञानवज्रमयं तलम् / रुद्धा व्यसनशैलोधैः, पन्थानो यत्र दुर्गमाः // 1 // व्याख्या-यस्य मध्यो भागः अगाधोऽस्ति एतादृशस्य संसारसमुद्रस्य अज्ञानरूपेण वज्रेण निर्मितं तलमस्ति, यत्र IN संकटरूपपर्वतानां पङ्क्त्या संरुद्धाः अत एव दुःखेन गन्तुं शक्याः विषमाः अध्वानः सन्ति // 1 // | पातालकलशा यत्र, भृतास्तृष्णामहानिलैः / कषायाश्चित्तसंकल्प-वेलावृद्धि वितन्वते // 2 // ___ ब्याख्या-पत्र विषयामिलापरूपैः महावायुभिः पूर्णाः क्रोधादिचतुष्कषायरूपपातालकलशाः मनसो विकल्परूपवेलायाः वृद्धिं कुर्वते // 2 // | स्मरौर्वाग्निचलत्यन्त-यंत्र स्नेहेन्धनः सदा / यो घोररोगशोकादि-मत्स्यकच्छपसंकुलः॥३॥ ___ व्याख्या-यत्र मध्यभागे रागरूपेन्धनः कन्दर्परूपवडवानलः सर्वदा ज्वलति, यः संसारसागरः भयङ्कररोगशोकादिरूप मीनकूर्मादिभिर्याप्तोऽस्ति // 3 // DOGSacanaSaat // 106 // |
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy