SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ शानसारे कर्मविपाकचिन्तनाष्टकम् aaicacaacaacao व्याख्या-मुनिः कर्मणो विपाकस्य शुभाशुभपरिणामस्याधीनं संसारं पश्यन् सुखं दुःख वा प्राप्य विस्मितो दीनो [वा न स्यात् // 1 // // अथैकविंशे कर्मविपाकाष्टके कदम्बविप्रकथानकम् // 21 // येषां भ्रभङ्गमात्रेण, भज्यन्ते पर्वता अपि / तैरहो कर्मवैषम्ये, भूपैर्भिक्षाऽपि नाप्यते // 2 // व्याख्या-येषां भ्रकृटिभङ्गादपि पवेता अपि भिद्यन्ते तथाविधैः नृपेरपि कर्मणो वैषम्यात भिक्षाऽपि प्राप्त न शक्यते, इति महदाश्चर्यम् // 2 // काकन्यां पुर्या सोमशर्मा विप्रः, तस्य पुत्रः कदम्बोऽतिशौचवादी अन्यच्छायामात्रस्पर्शेऽपि सचैलस्नान करोति, लोके | पानीयपिशाच इति प्रसिद्धोऽभूव , वस्त्राञ्चलस्थगितवदननासिकः सर्वत्र हुँहुं कुर्वन् भ्रमति, यदा कस्यापि वस्त्राश्चलो लगति तदा तस्मिन्द्वेषं चकार, ततो गलत्कुष्ठप्रभृतिरोगग्रस्तः, ततस्तस्य कोऽपि स्पर्श न करोति, वैद्योऽपि नाडी न विलोकयति व्याधिसक्रमभयाव , यत उक्तम् ___ ज्वरो भगन्दरः कृष्ठः, क्षयश्चैव चतुर्थकः / एते संस्पर्शतो रोगाः, सङ्क्रमन्ति नरामरम् // 1 // ततो नष्टशौचवादोऽजनि, शरीरवेदना जाता / अन्यदा यतिपाद्यं गतः / यतिना धर्मोपदेशो ददे, ततः पृष्टं तेन-'युष्माभिः स्नानं न क्रियते, कुतः शुद्धिर्भवति ? यतिना प्रोक्तम"-शरीरमिदमशुचि विद्यते, तस्य स्नानेन किं भवति ? मनःशुद्धिरेव वोक्ष्यते, यत: रसासृम्मासमेदोऽस्थि-मजाशुक्रान्त्रवर्चसाम् / अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः // 1 // ACACACACIBADAN // 12 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy