SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मानबारे D CODES de | समदे शयानस्य योगिनः कृष्णापेक्षया किमन्पमस्ति. न किमपीत्यर्थः // 6 // कर्मविपाक चिन्तनाष्टकम् या सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी / मुनेः परानपेक्षान्त-गुणसृष्टिः ततोऽधिका // 7 // 2. व्याख्या - या विधातुः सृष्टिः बाह्यजगत्सम्बन्धिनी बाह्यकारणस्यापेक्षामवलम्बते मुनेस्तु अन्तरङ्गगुणसृष्टिः परापेक्षारहिताऽस्ति तस्मान्मुनिसृष्टिः ब्राह्मणः सृष्टेरधिकाऽस्ति, अत्रोपानादुपमेयमधिकमस्ति // 7 // रत्नस्त्रिभिः पवित्रा या, स्रोतोभिरिव जाह्नवी / सिद्धयोगस्य साऽप्यर्हत्पदवी न दवीयसी // 8 // व्याख्या-त्रिभिः प्रवाहैः पवित्रगङ्गानदीवत् त्रिभिः रत्नैः पवित्रा आर्हती पदवी अपि सिद्धयोगवतः साधोरतिदूरं ) &|| नास्ति यतो हि सिद्धयोगस्य समापत्तिप्रभृतिभेदेन तीर्थङ्करस्य दर्शनं जायते, उक्तं च गुरुभक्तिप्रभावेण, तीर्थकुदर्शनं मतम् / समापत्त्यादिभेदेन, निर्वाणैकनिबन्धनम् // 1 // गुरुभक्तिः प्रभावात्समापत्यादिभेदेन तीर्थकृतो दर्शनं जायते इति कथितम् // 8 // // इति विंशतितमं सर्वसमृद्धयष्टकम् // . 5 // अथेकविंशतितमं कर्मविपाकचिन्तनाष्टकम् // दुःखं प्राप्य न दीनः स्यात् , सुखं प्राप्य न विस्मितः। मुनिः कर्मविपाकस्य,जानन परवशं जगत् // 1||3|| // 11 // ACACACAC
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy