________________ ज्ञानसारे KANDEDESSEWIVENEDIG आयरिओ समणसंघ भणइ “भो भो निरगंथा ! अज्ज एयम्मि णयरे मोहधाडी निवडिया, तेण एए कहति लोगा उच्छलंति IAN तत्वदृष्टयभओविगत्ता अप्पाणं न जुज्जइ इत्थ पवेसो, लोहपासबद्धा लोगा अणुकंपणिज्जा, मोहसुरामत्ता नो उवएसजुत्ता, अम्गे निम्गच्छह / " ता साहवो भणंति-"चारु कहियं" इच्चाइसुहजोगपरा विहरइ / ते णं आयसुहदिट्ठियाणं गामनगराइ वेरग्गकारणं हवइ / इत्यन्धयदृष्टान्तमुक्त्वा व्यतिरेकसम्बन्धमाह- . कस्मिंश्चिद्गच्छे गुरुभिः स्वायुःपर्यन्तमवगम्य कश्चिच्छिष्यः स्थूलसामाचारीज्ञः सूरिपदे स्थापितः / ततः प्राप्तप्रतिष्ठः स आगमादिशास्त्राध्ययने प्रमाद्यमूत् / ततोऽनधिगतश्रुतार्थोऽपि गुरुमहिम्ना सर्वत्र ख्याति प्राप्तवान् / अन्यदा विहरन् पृथ्वीतिलकपुरे प्राप / श्राद्धैः प्रौढप्रवेशेन महोत्सवो व्यधीयत तथा यथा तस्य भृशं महिमाप्रसिद्धिरभूत् शासनोन्नतिश्च / तत्र पुरे प्राग्जैनाचार्यः परवादिनो नृपसभायामनेकशः पराभूताः, ते च तदानीं पुनस्तस्याचार्यस्य तथाविधामुन्नति वीक्ष्य ईर्ष्यालवः प्राग जितत्वेन पुनः स्वमहत्त्वक्षतिभीरवस्तस्य शास्त्रपरिज्ञानपरीक्षां चिकीर्षवः स्ववर्गीयमेवैक श्राद्धं तस्य पार्श्व प्रेषुः / स च विधिवद्गुरु सेवमानोऽन्यदाऽप्राक्षीत-"भगवन् ! पुद्गलस्य कतीन्द्रियाणि ?" इति ततः स सूरिस्तत्त्वदृष्टिविकलश्चिरं विमृश्य प्राक् क्वचित् श्रुतं पुद्गलः समयेन लोकान्तं यावद्यातीत्यस्मार्षीत , ततश्च पश्चेन्द्रियं विना कथमेतावती शक्तिः? इति स्वहदि निर्धाय तं स्माह-"भद्र ! पुद्गलः पञ्चेन्द्रियः” इति / ततः स्वसमयेऽप्येतस्य परिज्ञानं नास्ति परसमयादिपरिज्ञानं पुनः क्वेत्येवं विचार्य लब्धतज्ज्ञानपारेस्तैर्वादिभिर्नृपसभायां पराजितः, बहूनां धर्महानिश्च जाता। संघेन स दूरतरं विहारितः / एवंविधास्तत्त्वविकला प्रामारामोपाश्रयश्राद्धसंद्यादिषु मग्ना उपदेशपरा अपि तादृग्ज्ञानविकलस्वादुत्सूत्रपि प्ररूपयन्ति / इति स्वाश्रितान् भवाब्धौ प्रत्युत मजयन्ति / यतः जं जयइ अगीयत्थो, जंच अगीयत्यनिस्सिओ होइ / बट्टावेइ य गच्छं, अणंतसंसारिओ होई // 1 // तत्त्वदृष्टिविकलस्याबहुश्रुतस्य धर्मदेशनां कर्तुं न कल्पते इति / / // 9 // Calcuacaalactac