________________ ज्ञानसारे वस्वरष्ट्य BIBSGCERCEGOCCACacak भ्रमवाटी बहिर्दृष्टि-भ्रमच्छाया तदीक्षणम् / अभ्रान्तस्तत्त्वदृष्टिस्तु, नास्यां शेते सुखाशया // 2 // व्याख्या-बाह्यदृष्टिान्तरुयानमस्ति, बाह्यदृष्टिप्रकाशस्तु विपर्याससहितो भ्रमस्य छायाऽस्ति / यथा विषवृक्षस्य छाया विषरूपा भवति तथा बाह्यदृष्टिप्रकाशः भ्रमरूपो ज्ञेयः, किन्तु भ्रमरहिततत्वदृष्टिः सुखेच्छया भ्रान्तिच्छायायां नैव शेते // 2 // ग्रामारामादिमोहाय, यद्दृष्टं बाह्यया दृशा / तत्वदृष्ट्या तदेवान्त- तं वैराग्यसम्पदे // 3 // _ व्याख्या-बाह्यदृष्ट्या दृष्टाः ग्रामोद्यानप्रभृतयः मोहाय भवति तदेव यदि आन्तदृष्ट्या नीतं भवेत्तदा वैराग्याय भवति // 3 // // अथैकोनविंशतितमतत्त्वदृष्ट्यष्टके आचार्यकथानकम् // 19 // बाहयदृष्टया यमामारामादि दृष्टं मोहाय स्यात्-असंयमवृद्धये स्यात् तदेव प्रामादिकं तत्त्वदृष्टया स्वरभेदकृत्रिमाकृत्रिमदृशाऽन्तरात्मोपयोगमध्ये नीतं प्रापितं वैराग्यसम्पदे वैराग्यसम्पत्त्यर्थे स्यात् / एगे आयरिया नाणचरणप्पहाणा सुअरहस्सपारगा तारगा भव्वजीवाणं अणेगसमणगणपरिवुडा गामाणुगाम विहरता वायणाई हिं समणसंघ बोहंता पंचसमिइतिगुत्तिजुत्ता अणिच्चाइभावियसव्वसंजोगा पत्ता एग वर्ण अणेगलयाइण्णं नीलं नीलाभासं सउणिगणनिवासं / तओ वणस्स पुष्फपत्तफजलछि पासिऊण निग्गंथाणं वयंति-"भो भो निग्गंथा ! पासह राए पत्ता पुफा गुच्छा गुम्मा फला जे चेयणलक्खणाणं तसत्ति आवरिऊर्ण नाणावरणचरित्तमोह मिच्छत्तमोहांतराउदएणं दाणहीणं एगिदियभावमापन्ना कंपंता बलहया दुहिया अत्ताणा असरणा जम्मणमरणावगाढा "अहो अणुकंपाजुम्मा एए / को एसिं अणुकंपं कुणा मणवयनियणविगत्ताणं ?" इय भणिऊण जणियसंवेग चलंति पुरओ ताव पत्तं महानयरं अणेगगीयवाइयरवेणं विवाहाइऊसवेणं देवलोगरूवं रमणिज्जं पिक्खिऊण INDICACOESDODECARIOS // 94 //