SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे कम् CONTIENTENDED व्यथां प्राप्स्यसि" इत्युदीर्य सा दीक्षोत्सुका देवैर्जिनसन्निधौ नीता, दीक्षा लात्वा परलोकमसाधयत् / अथ स्कन्दकामरोऽवधिना प्राच्यं निर्भयाष्टस्ववृत्तं ज्ञात्वा, क्रोधामातो देशयुक्तं तत्पुरमधाक्षीत् यत्ततोऽरण्यमभूद्देश-भूमौ दण्डकभूपतेः / अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः // 1 // एकोनपञ्चाशतसाधुवरैर्गुणौधै-निर्भीकता न हि यथा हृदयाद्विमुक्ता / उद्या तथेयमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् // 2 // / इति सप्तदशे निर्भयाष्टके स्कन्दकर्षिकथानकम् / / 17 / / कृतमोहास्वैफल्यं, ज्ञानवर्म विभर्ति यः / क्व भीस्तस्य क्व वा भङ्गः, कर्मसंगरकेलिषु // 6 // ___ व्याख्या-कर्मणः संग्रामक्रीडायां मोहरूपशस्त्रस्य नैष्फल्यजनकरूपं वर्म धारयति यः तस्य कुत्र भयं स्यात् अथवा कुतश्च पराजयः स्यात् // 6 // . तूलवल्लघवो मूढा, भ्रमन्त्यभ्रे भयानिलैः / नैकं रोमापि तैनि-गरिष्ठानां तु कम्पते // 7 // व्याख्या-मूढा अज्ञानिनो जनाः तूलवत् लघवः सन्तः भयरूपैः वायुभिः आकाशे भ्रमन्ति परन्तु ज्ञानेन गुरुत्ववतां पुंसामेकमपि रोम नैव कम्पते // 7 // चित्ते परिणतं यस्य, चारित्रमकुतोभयम् / अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् // 8 // sil // 87|| accasuaranevarta
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy