SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ IV अनात्मशंसाष्टकम् ज्ञानसारे व्याख्या–यस्मात्कस्यापि भयं नास्ति अथवा यस्य कस्मादपिमयं नास्ति एतादृशं चारित्रं यस्य चेतसि चमस्कतं परिणतं वाऽस्ति एतादृशाखण्ड जानरूपराज्यवतः तस्य सायोः वस्माद्धयं स्यादर्थात् तस्य कस्मादपि भयं न भवेत् / प्रशमरतिग्रन्थे उक्तश्चआचाराध्ययनोक्तार्थ-मावना चरणगुप्तहृदयस्य / न तदस्ति कालविवरं, यत्र वचनाभिभवनं स्यात् // 1 // आचाराङ्गस्याध्ययने कथितार्थस्य भावनया चारित्रेण च यस्य मनः सुरक्षितं अस्ति तस्य एतादृशं कालरूपं छि नास्ति, यत् यत्र कुत्रापि तस्य पराभवः स्यात् / / 8 / / // इति सप्तदर्श निर्भयाष्टकम् // // // अथाष्टादशमनात्मशंसाष्टकम् // गुणैर्यदि न पूर्णोऽसि, कृतमात्मप्रशंसया / गुणैरेवासि पूर्णश्चेत् , कृतमात्मप्रशंसया // 1 // ___ व्याख्या-यदि त्वं गुणैः पूर्णो नासि तर्हि वृथा स्वप्रशंसा तेन तु व्यर्थमेव हास्यं स्यात्, यदि त्वं गुणैः पूर्ण एवासि IN तथापि निजप्रशंमयाऽलम् “आचारः कुलमाख्याति" इति न्यायात्स्वयमेव प्रकटः स्यात् // 1 // श्रेयोद्मस्य मूलानि, स्वोत्कर्षाम्भःप्रवाहतः / पुण्यानि प्रकटीकुर्वन्, फलं किं समवा स्यसि // 2 // // 8 // व्याख्या-कल्याणरूपवृक्षस्य निजकृतसुकृतरूपाणि मूलानि निजगुणोत्कर्षकथनरूपजलस्य प्रवाहात् प्रकाशयन् कन्याण womewsDoctor
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy