________________ - ज्ञानसारे DOMONTBEFERBE8BETES पालकस्यैव नृपः समार्पयत्, 'यत्तुभ्यं रोचते तत्त्वमेषां कुर्या' इति चात्रवीत् / मुदितः स तान् मयंपीडायन्त्रान्तिकेऽनयत् / इति प्रोचे च-'यूयमिष्टं स्मरतेदानीमनेन यन्त्रेणाखिलान् पीडयिष्यामि, ततस्ते जीवितमरणाशाविप्रमुत्ता निर्भयाः सर्वे पर्यन्ताराधनां विदधुः / अथ पालक एकैकं श्रमणं यन्त्रे क्षेपंक्षेपमपीडयत् स्कन्दकं च यन्त्रपार्श्वे बद्धमधारयत् / सूरिस्तु समयोचितैर्वाक्यैस्तान् सर्वानिर्यामयामास, यतः भिन्नः शरीरतो जीवः, जीवाद्भिन्नश्च विग्रहः / विदन्निति वपुर्नाशे,-ऽप्यन्तः खिद्येत कः कृती // 1 // इत्यादिसद्युक्त्या स्कन्दकेन निर्याम्यमाना विपक्षे मित्रे च समदृष्टयः क्षमाधनाः क्रमाकेवलं प्राप्य शिवं लेभिरे। तेनैवं द्रुतं द्वथूनपञ्चशतर्षिषु हतेषु एक क्षुल्लकमुद्दिश्य पालकं स्कन्दकोऽवदत् अनुकम्प्यमिमं बाल, पीड्यमानं निरीक्षितुम् / नाहं शक्ष्यामि नियतं, पूर्व पीडय मां ततः // 1 // तच्छ्रुत्वा पालको गुरोभूरिदुःखविधित्सया तस्य पश्यत एव द्राक् प्राक् तं बालमपीडयत् / सोऽपि महासत्वो गुरुणा निर्यामितः मुक्ति प्राप / तद्वीक्ष्य सूरि: क्रुद्धो दध्यौ–“अनेन पापिना सपरिकरोऽहं विनाशितः, क्षुल्लकोऽपि मद्वाचा क्षणमेकं न रक्षितः, तदुष्करस्य मत्तपसः फलं भवेच्चेत्तदा पुरोधोभूपजनपदानाममीषां दाहको भाविजन्मनि भूयासम् / " इत्थं कृतनिदानः स तेन दुर्धिया पीडितो मृत्वा वह्निकुमारेषु सुरोऽभूत् / / अथ पुरन्दरयशास्तत्र दिने चैवं दध्यो-'कुतो हेतोरद्य पुरीमध्ये साधवो न दृश्यन्ते ?' इतश्च स्कन्दकमुने रक्ताभ्यक्तं रजोहरणं गृध्र पक्षिणा जगृहे / तद्रजोहरणं द्राभवितव्यतया तस्या राश्याः पुरो गृध्रो न्यपातयत् / / ___ तच्चादायोद्देष्टपन्ती, सा स्वयं परिकर्मितम् / कम्बलखण्डमद्राक्षीद, भ्रातुः प्रव्रजतोऽपितम् // 1 // तेन चिह्नन मुनीन् हतान् ज्ञात्वा सखेदा सा भूपमवादीव-"रे दुष्ट ! किमकृत्यं महत्कारितम् ! अनेन पापेन त्वं महा DETSENDONCAS // 86 //