SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ IPI आवश्यकनियुक्तेरव नारकबमानिकावधिः गा.४७-४९ // 73 // वैमानिका उत्कृष्टावधिक्षेत्रं चतुर्गव्यूतादि एकगव्यूतान्तं यथासङ्ख्यं सप्तस्वपि पृथ्वीषु ज्ञेयं, उत्कृष्टमपि अर्द्धगव्यूतोनं जघन्यं स्यात् / तथाहि-रत्नप्रभायामुत्कृष्टमवधिक्षेत्रपरिमाणं चत्वारि गव्यूतानि जघन्यमर्द्धचतुर्थानि, शर्कराप्रभायामुत्कृष्टमर्द्धचतुर्थानि त्रीणि गव्यूतानि जघन्यं, 'त्रीणि गव्यूतानी'त्यादिशेषाक्षरार्थः-त्रिगव्यूतं अर्द्धतृतीयानि द्वे च अध्यर्द्ध एक चेति / प्राग जघन्यं गव्यूतमिति यदुक्तं तदुत्कृष्टजघन्यापेक्षया, इदमत्राकूतं-सप्तस्वपि पृथ्वीषु यद्गव्यूतचतुष्टयादिकमवधिक्षेत्रं तन्मध्ये सप्तमपृथिव्यां गव्यूतमवधिक्षेत्रं स्वस्थाने उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षया सर्वस्तोकत्वाजघन्यमुक्तं, न चैतत्स्वमनीषिकाविजृम्भितं, यत आह भाष्यकृत्-"अडुट्ठगाउयाई जहण्णयं अद्धगाउयंताई। जं गाउयं ति भणियं तं पइ उक्कोसजहणं // 1 // " (वि० 694) उक्तार्था वृत्तावव्याख्याता च // 47 // अथ देवावधि गाथात्रयेणाह सक्कीसाणा पढम, दुच्चं च सणंकुमारमाहिंदा / तचं च बंभलंतग, सुक्कसहस्सारय चउत्थीं // 48 // सौधर्मेशानकल्पदेवेन्द्रौ प्रथमां रत्नप्रभाभिधां पृथ्वीं पश्यन्ति, शक्रेशानग्रहणं चोपलक्षणं तेन सौधर्मेशानकल्पनिवासिदेवाः परिगृह्यन्ते, एवं सर्वत्र ज्ञेयं, द्वितीयां च पृथिवीं सनत्कुमारमाहेन्द्रौ-तृतीयतूर्यकल्पदेवेशौ, तृतीयां च ब्रह्मलोकान्त (लोकलान्तक ) देवेन्द्रौ, शुक्रसहस्रारसुरेन्द्रौ चतुर्थी पृथ्वीं पश्यन्तीति सर्वत्र द्वितीयगाथागतक्रिया योज्या, तामेव च पृथ्वी सर्वे विशुद्धतरां बहुपर्यायां चोत्तरोत्तरा देवा पश्यन्ति, तेषां विमलविमलतरावधिसद्भावात् // 48 // आणयपाणयकप्पे, देवा पासंति पंचमि पुढवीं / तं चेव आरणच्चुय ओहीनाणेण पासंति // 49 // आनतप्राणतयोः कल्पयोः सम्बन्धिनो देवाः पश्यन्ति पञ्चमी पृथ्वी, तामेवारणाच्युतयोः सम्बन्धिनो देवा अवधिज्ञानेन // 73 // आव०चू०७
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy