SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आनुगामिको भवति (अवधिः सम्प्रतिपयोगता लब्धितश्चावतिष्ठते श्ववत्त सर्वत्र द्रष्टव्यं, आवश्यक निर्युक्तेरव चूर्णिः चतुर्दशविधनिक्षेपाः अवज्ञेनिवेपश्च गा.२९ // 53 // गमनशील आनुगामिको भवति (अवधिः) सप्रतिपक्षो वक्तव्यः, एकारान्तशब्दः प्रथमान्त एव, यथा-'कयरे आगच्छई' इत्यादि 4, द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन् उपयोगतो लब्धितश्चावतिष्ठते इत्यवस्थितः 5, वर्द्धमानतया क्षीयमाणतया च चलोऽनवस्थितः 6, 'तीव्रमन्दावित्येकद्वारं, तीव्रो मन्दो मध्यमश्चावधिर्वक्तव्य इति सर्वत्र द्रष्टव्यं, तत्र तीव्रो-विशुद्धः मन्दोअविशुद्धः तीव्रमन्दस्तूभयविकलः (प्रकृतिः),७, प्रतिपादोत्पादावित्यप्येकं, द्रव्याद्यपेक्षया एककाले प्रतिपादोत्पादौ वक्तव्यौ 8, ज्ञानदर्शनविभङ्गाः वाच्याः, किमुक्तं भवति?, किमत्र ज्ञानं 91, किं वा दर्शनं ? 10, को वा विभङ्गः, 11 परस्परतश्चा| मीषामल्पबहुत्वं चिन्त्य, एतच्च द्वारत्रयं, कस्य देशविषयः सर्वविषयो वाऽवधिर्भवति इति वक्तव्यं 12, सम्बद्धाऽसम्बद्धसङ्ख्थेयाऽसङ्खयेयान्तरालक्षेत्रद्वारेण क्षेत्रविषयोऽवधिर्वक्तव्यः 13, 'गतिरिति चे'त्यत्र इतिशब्दो गणसंसूचको द्रष्टव्यः, 'इत्यादिबहुवचनानि गणस्य संसूचकानि भवन्तीतिवचनात् , ततो 'गइ इंदिए' इत्यादिद्वारकलापो अवधेर्द्रष्टव्यः 14, ऋद्धिप्राप्ता| नुयोगश्च वक्तव्यः, अनुयोगो-अन्वाख्यानं, एवमनेन प्रकारेण एता-अनन्तरोक्ताः 'प्रतिपत्तयः' प्रतिपदनं प्रतिपत्तिः परिच्छित्तिरित्यर्थः / अवधेः प्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्ते // 28 // आद्यद्वारव्याचिख्यासयेदमाह नाम ठवणादविए, खित्ते काले भवे य भावे य / एसो खलु निक्खेवो, ओहिस्सा होइ सत्तविहो // 29 // यस्य जीवस्याऽजीवस्य वा अवधिरिति नाम क्रियते स नाम्ना नाममात्रेणावधिर्नामावधिः, यथा लोके मर्यादाऽवधिरिति 1, स्थापनावधिरक्षादिरवधिरेष इति न्यस्यमानः, अथवा अवधेरेव यदभिधानमवधिरिति तन्नामावधिः, यश्चावघेरालम्बनद्रव्यस्य [[क्षेत्रस्य ] स्वामिनो वा आकारविशेषः स स्थापनावधिः, अथ द्रव्यावधिरुच्यते-स द्विविधः-आगमतो नोआगमतश्च, तत्रा क्षेत्रविषयोऽवधिवतव्याविषयः सर्वविषयो वाsahaRe को वा विभ
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy