SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ नमस्कार आवश्यकनियुक्तेरवचूर्णिः नियुक्तिः |नि० गा० // 409 // गतो धर्मरुचिः पुरं रुरोध, उदितोदयेन पापभीरुत्वादुपवासेन श्रोदः स्मृतस्तेनारिवासितः 5 / श्रेणिकपुत्रो नन्दिषेणः स्वशिष्यस्थिरीकरणाय राजगृहं गतस्ततस्तदन्तःपुरीर्वन्दनाऽऽगता दृष्ट्वा स्थिरीभूतः 6 / धनदत्तः सुसुमाया मृत्यौ पुत्रानाह-योनां सम्प्रति नामस्तदान्तरा म्रियामहे 7 / श्राद्धो अध्युपपन्नः प्रियासख्यां, ज्ञात्वा आो मृत्वा दुर्गती मा यात्वयमिति प्रिया तद्वेषमादाय रात्रौ रमयित्वा संवेगे सद्भावकथनात्सुस्थितं कान्तमकरोत् , तस्या धीः 8 / एकस्य राज्ञो वल्लभदेवी मृता तद्वियोगातॊ नृपो मुग्धः शरीरस्थितिमकुर्वन् मन्त्रिभिरुक्तः-देव! किं क्रियताम् ?, ईदृशी संसारस्थितिः, राजा आह-देव्यामकुर्वत्यां न करोमि, मन्त्रिभिर्विमृश्योक्तं-देवी स्वर्ग गता, तत्र तस्यै प्रेष्यतां, पश्चात्स्वयं क्रियतां. राज्ञा मतं, माययैकः प्रेष्यते, स आगत्य प्रत्यहं तदेहस्थित्यादिवाता कथयति, एवमाभरणादि दीयमानं देव्यै दृष्ट्रा कश्चिद्भूत्रों नृपमाह-अहं स्वर्गादागां देव्यादिष्टकटीसूत्राद्यानयनाय, राज्ञोक्ता मन्त्रिणः प्रातः सर्व दीयतां, तैश्चिन्तितं मन्त्रभेदो जातः. एकेन मन्त्रिणा सर्वमानीय उक्तं, देव ! चितयैव स्वर्गे गम्यते, राज्ञोक्तं तथैव प्रेष्यतां, स विषण्णः, अन्तरा वाचालो धूर्तस्तमाह राजसमक्ष-भोस्तत्र गतेन एवं 2 वाच्यः, प्राग्धूर्तेनोचे-नाहं सर्व वक्तुमलं, अयमेव प्रेष्यतां, ततः स एव नेतुमारेभे, अन्यो मुक्तः, तन्मानुषै रुदिते खरण्टयित्वा मुक्तो मन्त्रिभिः, मृतकं दग्धं मन्त्रिणो धीः 9 / क्षपको भेकीमारको मृत्वा एकत्र विराद्धसंयमानां कुले दृष्टिविषोऽहिरभूत् , ते परस्परं जानन्ति, रात्रौ चरन्ति मा जीवसंघात इति प्रासुकमाहारयन्ति / अन्यदा राज्ञः पुत्रोऽहिदष्टो मृतः, सर्पमारणे दीनारमदान्नृपः, केनापि तेषां रेखां दृष्ट्वा बिलं ज्ञात्वा औषधीभिराकृष्टः, स जातिमानभिमुखो न निर्याति तद्रक्षार्थ, तं निर्गतं 2 छित्त्वा राज्ञो दर्शितः, अत्रान्तरे नागदेवतया ऊचे-सुतो भविष्यति, मा // 409 // आ०चू०३५
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy