________________ आवश्यक नियुक्तेरव | नमस्कार नियुक्तिः | नि० गा० 891-893 -चूर्णिः // 391 // ************&&&&&&&&&& ग्दृष्टिः। पदं पञ्चधा-तत्राश्व इति नामिक, खल्विति नैपातिक, परीत्यौपसर्गिकं, धावतीत्याख्यातिकं, संयत इति मिश्र, एवं 'नम' इति नैपातिकं पदं / नम इत्येतत्पूजार्थ ‘णम प्रह्वत्वे', द्रव्यभावसङ्कोचनप्रधानः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, तत्र द्रव्यसङ्कोचनं करशिरःपादादिसङ्कोचः, भावसङ्कोचनं विशुद्धमनोयोगः // 890 // प्ररूपणामाहदुविहा परूवणा छप्पया य नवहा य छप्पया इणमो / किं कस्स केण व कहिं किचिरं कइविहो व भवे // 891 // षट्पदा नवधा-नवपदा च, चशब्दात्पञ्चपदा च, किं ? कस्य ? केन वा ? व वा ? कियच्चिरं? कतिविधो [वा] भवेन्नमस्कारः॥ 891 // आधद्वारमाहकिं ? जीवो तप्परिणओ (दा०१) पुवपडिवन्नओ उ जीवाणं / जीवस्स व जीवाण व पडुच्च पडिवजमाणं तु // 892 // किंशब्दोऽत्र प्रश्ने, अयं च प्राकृतेऽलिङ्गः, [किं सामायिक ?] को नमस्कारः, तत्र नैगमाद्यशुद्धनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः, शब्दादिशुद्धनयमतेन तत्परिणतो जीवो नमस्कारः। कस्येत्याह-पूर्वप्रतिपन्न एव यदा अधिक्रियते तदा व्यवहारनयमाश्रित्य जीवानां बहुजीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य वा जीवानां वा // 892 // केनेत्याहनाणावरणिजस्स य दसणमोहस्स तह खओवसमे (दा०३)। जीवमजीवे अहसु भंगेसु उ होइ सव्वत्थ // 893 // मतिश्रुतज्ञानावरणीयस्य सम्यग्दर्शन [ साहचर्याज्ज्ञानस्य दर्शन] मोह[नीय]स्य च क्षयोपशमेन साध्यते नमस्कारः। केत्याह-जीवे अजीवे इत्याद्यष्टसु भङ्गेषु स्यात्सर्वत्र, तथाहि-'जीवस्स सो जिणस्स उ 1 अजीवस्स उ जिणिंदपडिमाए 2 / // 391 //