SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः // 389 // नमस्कारनियुक्तिः नि० गा. 880-887 अधुना सूत्रं, [ अत्र सूत्ररक्षणगाथासप्तक-'अप्प०' इत्यादि] ['अप्पगंथमहत्थं बत्तीसदोसविरहियं जं च / लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं // 880 // अलिबमुवघायजणयं निरस्थयमवत्थयं छलं दुहिलं / निस्सारमधियमूर्ण पुणरुत्तं वाहयमजुत्तं // 881 // कमभिण्णवयणभिण्णं विभत्तिभिन्नं च लिंगभिन्नं च / अणभिहियमपयमेव य सभावहीणं ववहियं च // 882 // कालजतिच्छविदोसा समयविरुद्धं च वयणमित्तं च / अत्थावत्तीदोसो य होइ असमासदोसोय // 883 // उवमारूवगदोसानिइस पदस्थसंधिदोसो य / एए उ सुत्तदोसा बत्तीसं होति णायव्वा // 4 // निदोसं सारवन्तं च हेउजुत्तमलंकियं / उवणीयं सोवयारं च मियं महुरमेव य॥८८५॥ अप्पक्खरमसंदिद्धं सारवं विस्सओमुहं / अत्योभमणवजं च सुत्तं सवण्णुभासियं // 886 // ] तच्च (सूत्रं च ) पश्चनमस्कारपूर्व, स चोवत्याद्यनुयोगद्वारानुसारतो व्याख्येयः, तत्र नमस्कारनियुक्तिमाहउप्पत्ती निक्खेचो पयं पर्यत्यो परूणा वत्थु / अखेव पंसिद्धि कमो पओयणकलं नमोकारो // 887 // उत्पत्तिः नमस्कारस्य नयानुसारतश्चिन्त्या, निक्षेपो न्यासः कार्यः, पदं पदार्थश्च वाच्यः, प्ररूपणा कार्या, वस्तु तदह वाच्य, आक्षेपः आशङ्का, प्रसिद्धिस्तत्परिहाररूपा, क्रमो अहंदादिः, प्रयोजनं तद्विषयमेव, अथवा अपवर्गाख्यं, फलं क्रियाऽनन्तरभावि स्वर्गादिकं, नमस्कार एभिाश्चिन्त्यः॥ 887 // उत्पत्तिमाह इदं गाथासप्तकं अवचूां नास्ति किन्तु हारे० वृत्ती सटी कंगाधासप्तकं नियुक्तिगाथात्वेन दर्शितमस्ति अतोऽत्रापि नियुक्तिगाथाक्रमानुसन्धानार्थ वा तन्मूलमानं दर्शितम् / XXXXXXXXX // 389 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy