SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः दृष्टान्ताः नि० गा. 876-879 // 388 // 'भूयइंगलियाहिं' ति कीटिकाभिः // 874-875 // संक्षेपमाहसयसाइस्सा गंथा सहस्स पंच य दिवड्डमेगं च / ठविया एगसिलोए संखेवो एस णायव्यो। 876 // चत्वार ऋषयो लक्षमानान् ग्रन्थान् कृत्वा जितशत्रुमुपस्थिताः, राजा च राज्यव्यासनेन श्रोतुं न ग(इ)च्छति ततः संक्षेप्य चतुर्भिरेकश्लोकश्चक्रे 'जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया / बृहस्पतिरविश्वासः पञ्चालः स्त्रीषु मार्दवम् // 1 // ' आत्रेय एवमाह-जीर्णे भोजनं कार्यमित्यादि, एवं सामायिकमपि चतुर्दशपूर्वसंक्षेपो वर्त्तते // 876 // अनवद्यद्वारमाहसोऊण अणाउहि अणभीओ वजिऊण अणगं तु / अणवजयं उवगओ धम्मरुई णाम अणगारो // 877 // जितशत्रुधारिणीसुतधर्मरुचिः, संसारभीरुत्वात् पित्रा समं तापसो जातः / तत्र तापसानाममावास्यायां पुष्पफलाऽछेदरूपा अनाकुट्टिः स्यात् / अन्यदा धर्मरुचिरमावास्यां साधूनटवीं बजतो दृष्ट्वा पप्रच्छ-किं युष्माकमनाकुट्टिनास्ति ?, तैरूचेऽस्माकं सा यावज्जीवं, ततश्चिन्तनया जातिस्मृतिः क्रमात् प्रत्येकबुद्धोऽभूत् / 'अणभीतो' अणं पापं तगीतः, वर्जयित्वा अणं सावद्ययोगं अणवय॑तामुपगतः साधुः संवृत्तः // 877 // परिजाणिऊण जीवे अज्जीवे जाणणापरिणाए। सावजजोगकरणं परिजाणइ सो इलापुत्तो // 878 // परिज्ञाय जीवान् अजीवांश्च ज्ञपरिज्ञया 'सावद्ययोगकरणं' परिजानाति-प्रत्याख्याति // 878 // प्रत्याख्यानमाहपच्चक्खे दट्टणं जीवाजीवे च पुण्णपावं च / पञ्चक्खाया जोगा सावजा तेतलिसुएणं // 879 // प्रत्यक्षानिव दृष्ट्वा देवसन्दर्शनेन // 879 // गतं निरुक्तिद्वारं, समाप्ता उपोद्घातनिर्युक्तेरवचूर्णिः॥ // 388 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy