SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ | श्रुतिदुर्ल आवश्यकनियुक्तेरव चूर्णिः // 38 // EXXXXXXXXXXXX भयं वर्णयन्तीति, शोकादिष्टवियोगजात् , अज्ञानात् कुदृष्टिमोहितः, व्यापाद्वहुकर्त्तव्यता मूढः, कुतूहलान्नटादेः, रमणात् लावकादिखेड्डेन // 841 // मता सामाएतेहिं कारणेहिं लद्धण सुदुल्लहंपि माणुस्सं / ण लहह सुर्ति हियकरि संसारुत्तारणिं जीवो॥ 842 // यिकमाप्तिव्रतादियुक्तः कारीन् विजित्य चारित्रसामायिकमाप्नोति यानादियुक्तयोधवजयलक्ष्मीमिति, आह कारणानिच जाणावरणपहरणे जुद्धे कुसलत्तणं च णीती य / दक्खत्तं ववसाओ सरीरमारोग्गया चेव // 843 // नि० गा. यानं हस्त्यादि, आवरणं-कवचादि, प्रहरणं खड्गादि, युद्धे कुशलत्वं च-सम्यग्ज्ञानं, नीतिनिर्गमप्रवेशरूपा, दक्षत्वमाशु KA842-844 कारित्वं, 'व्यवसायः' शौर्य, शरीरमविकलं, आरोग्यता, एवंगुणो योधो जयश्रियमाप्नोति, दार्शन्तिकयोजना त्वियं'जीवो जोहो जाणं वयाणि आवरणमुत्तमा खंती / झाणं पहरणमिटुं गीयत्थत्तं च कोसलं // 1 // दवाइजहोवायाणुरूवपडिवत्तिवत्तिया णीति / दक्खत्तं किरियाणं जं करणमहीणकालंमि // 2 // ' द्रव्यादिषु यथोपायं यथालाभमनुरूपप्रतिपत्तिस्तद्वर्तिता नीतिः॥२॥ 'करणं सहणं च तवोवसग्गदुग्गावत्तीए ववसाओ। एतेहिं सुणिरोगो कम्मरित्रं जिणति मव्वहिं // 3 // दुर्गापत्यपि (पत्तावपि) सत्यकरणं तपसः सहनमुपसर्गस्य इत्येष व्यवसायः॥८४३॥ अथवा अनेन प्रकारेण सामायिकमाप्नोति // 38 // दिढे सुएऽणुभूए कम्माण खए कए उवसमे अ। मणवयणकायजोगे अ पसत्थे लब्भए बोही // 844 // दृष्टे भगवत्प्रतिमादौ श्रेयांसवत्, श्रुते चानन्दकामदेववत्, अनुभूते क्रियाकलापे वल्कलचीरिवत् , कर्मणां क्षये
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy