________________ आवश्यकनियुक्तेरव चूर्णिः शवचने ग्रहण निसर्गों न ग्रहणनि // 30 // सर्गयो सान्तरनिरतरविचारः द्रव्याणि गृह्णाति, चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य च व्यवहितः सम्बन्धः, गृह्णाति कायिकेनैवेति, निसृजत्युत्सृजति मुश्चतीतियावत् / 'तथे' त्यानन्तर्यार्थः ग्रहणानन्तरमित्यर्थः / उच्यत इति वाक् वाचा निवृत्तो वाचिकस्तेन वाचिकेन योगेन, कथं? एकान्तरमेव गृह्णाति निसृजत्येकान्तरं चैवेति, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं पुरुषादनन्तरः पुरुषः पुरुषान्तरं, एवमेकैक स्मात् समयादेकैक] एवानन्तरः समय एकान्तरं, प्रतिसमयं गृह्णाति प्रतिसमयं मुञ्चतीति भावार्थः / शरीरव्यापारे सति येन व्यापारविशेषेण शब्दद्रव्योपादानं करोति स कायिको योगः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिकः, येन तु मनोद्रव्याणि मनस्त्वेन व्यापारयति स मानसः, ततः काययोग एव संव्यवहारार्थ त्रिधा विभक्तः। ग्रहणं हि स्वतन्त्रं, प्रथमसमये निसर्गमन्तरेणापि तस्य भावात् / ततो नैवादस्तदपेक्षया सान्तरं, निसर्गस्तु ग्रहणपरतन्त्रं अगृहीतस्य निसर्गायोगात् इति पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेशः। यानि यानि यस्मिन्समये गृहीतानि शब्दद्रव्याणि तानि तानि तत्तद्रहणसमयानन्तरसमये सर्वाणि निसृजति, ततो ग्रहणापेक्षया सान्तरो नो निरन्तर इति, अथवा एकेन-आद्येन समयेन गृह्णाति 'सर्व वाक्यं सावधारणमिति न्यायात् गृह्णात्येव, न तु निसृजति, द्वितीयसमयादारभ्य निसर्गप्रवृत्तेः, प्रथमसमये पूर्वगृहीतद्रव्यासम्भवात्, तथा | एकेन पर्यन्तवर्तिना समयेन निसृजति-निसृजत्येव, न तु गृह्णाति, भाषणादुपरमात्, अपान्तरालवर्तिषु तु समयेषु ग्रहणनिसर्गौ, | स्थापना-ग्र नि० | नि नि नि०नि० ननु ग्रहणनिसर्गौ आत्मनः परस्परविरुद्धौ ततः कथमेकस्मिन्समये तो ग्र० ग्र० | ग्र० | ग्र. . युज्येते ?, नैष दोषः, एकस्मिन्समये कर्मादाननिसर्गक्रियावत् अङ्गुल्याकाशसंयोगविभागक्रियावच्च ग्रहणनिसर्गक्रियाद्वयस्यापि सद्भावोपपत्तेः, एकस्मिन्समये त(य)था जीवस्वाभाव्यात् द्वावुपयोगी // 30 //