SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः शन्दश्रवणे दिग्विदिशोर्मेदः। गा. 7 // 29 // प्रथमसमय एव लोकान्तमनुधावति, ता इतो गतः प्राप्तो भाषासमश्रेणीतः भाषासमश्रेणिव्यवस्थित इत्यर्थः 'शब्द' भाषात्वेन परिणतं पुद्गलराशि 'य' पुरुषाश्वादिसम्बन्धिनं 'शृणोति' परिच्छेद्यतया गृह्णाति यत्तदोर्नित्याभिसम्बन्धात्तं मिश्रकं शृणोति, किमुक्तं भवति ?-भाषकव्युत्सृष्टशब्दद्रव्याणि तद्वासितापान्तरालस्थद्रव्याणि चेत्येवं मिश्रं शब्दद्रव्यराशिं शृणोति, न तु वासकमेव वास्यमेव वा केवलमिति / 'वीसेढी'त्यादि, मञ्चाः क्रोशन्तीत्यादिवत् आधेये आधारोपचाराद्विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, विश्रेणिः पुनः श्रोता शब्दमिति पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दमन्द| परिणामख्यापनार्थ, शृणोति, 'नियमा'नियमेन ‘पराघाते' सति वासनायां सत्यां, एतदुक्तं भवति-यानि भाषकोत्सृष्टानि शब्द द्रव्याणि झल्लादिशब्दद्रव्याणि वा तैः पराघाते-वासनाविशेषजनिते सति यानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्थः शृणोति, नतु भाषकाद्युत्सृष्टानि, तेषामनुश्रेणियामित्वेन विदिग्गमनासम्भवात् , न च कुड्यादिप्रतिघाते तेषां विदिग्गतिनिमित्तं सम्भवति, लोष्टादिबादरद्रव्याणामेव तत्सम्भवात् , तेषां च सूक्ष्मत्वाद्, उक्तं च-"भाषासमसेढिठिओ तब्भासामीसिअं सुणइ सई / तद्दव्वभाविआई अन्नाई सुणेइ विदिसित्थो॥१॥ (वि. 353 )" अथवा विश्रेणिस्थितः एव विश्रेणिरभिधीयते पदेऽपि पदावयवप्रयोगदर्शनाभीमसेनः सेन इति / 'विसेटिं पुण' इति पाठे तु विश्रेणिं पुनरित इति वर्त्तते, भावार्थः स एव / केन पुनर्योगेनैषां वागद्रव्याणां ग्रहणमुत्सर्गो वा ? कथं वेत्येतदाशय गुरुराह // 6 // गिण्हइ य काइएणं, निस्सरइ तह वाइएण जोएणं / एगंतरं च गिण्हइ, निसिरइ एगंतरं चेव // 7 // कायेन निवृत्तः कायिकस्तेन कायिकेन योगेन, योगो व्यापारः क्रियेत्यनर्थान्तरं, सर्व एव हि वक्ता कायक्रियया शब्द
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy