SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ क्षेत्रादिदिक्षु आवश्यकनियुक्तेरव चूर्णिः सामायिक लाभ: नि० गा० 810 // 369 // तत्र क्षेत्रदिशोऽधिकृत्याह पुवाईआसु महादिसासु पडिवजमाणओ होइ। पुवपडिवन्नओ पुण अन्नयरीए दिसाए उ॥८१०॥ पूर्वाद्यासु महादिक्षु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानकः स्यान्न च विदिक्षु, तास्वेकप्रादेशिकत्वेन जीवावगाहनाभावात् , आह च छिण्णावलिरुयगागिइदिसासु सामाइयं ण जं तासु / सुद्धासु णावगाहइ जीवो तासु पुण फुसेवा // 1 // पूर्वप्रतिपन्नकः पुनरन्यतरस्यां भवत्येव, तापक्षेत्रप्रज्ञापकदिक्षु पुनरष्टसु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्ति प्रतिपद्यमानकश्च सम्भवति / अधऊ दिग्द्वये तु सम्यक्त्वश्रुतसामायिकयो [रेवमेव, देशविरतिसर्वविरतिसामायिकयोस्तु पूर्वप्रतिपन्नकः, प्रतिपद्यमानकस्तु नैव, उक्तं चअट्ठसु चउण्ह नियमा पुव्वपवण्णो उ दोसु दोण्हेव / दोण्ह तु पुव्वपवण्णो सिय णण्णो तावपण्णवए // 1 // भावदिक्षु पुनरेकेन्द्रियेषूभयाभावश्चतुर्णामपि, विकलेन्द्रियेषु सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः सम्भवति नेतरः, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां पूर्वप्रतिपन्नोऽस्ति प्रतिपद्यमानको भाज्यः, नारकामराकर्मभूमिजाऽन्तरद्वीपनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नोऽस्त्येव, अन्यः भाज्या, कर्मभूमिजमनुष्येषु चतुर्णामपि पूर्वप्रतिपन्नो अस्त्येव, इतरस्तु भाज्यः, सम्मूछिमेषु चोभयाभावः, उक्तं च उभयाभावो पुढवादिएसु विगलेसु होज उववण्णो। पंचिंदियतिरिएसंणियमा तिण्हं सिय पवजे // 1 // 5
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy