________________ आवश्यकनियुक्तेरव चूर्णिः // 367 // सर्वविरतिसामायिक लाभापेक्षया मनुष्यलोके एव स्यात्, मनुष्या एवास्य प्रतिपत्तार इत्यर्थः, क्षेत्रनियमं तु विशिष्टश्रुतविदो दिग्द्वारे विदन्ति, विरताविरतिश्च देशविरतिसामायिकलाभविचारे तिर्यक्षु स्यान्मनुष्येषु च केषुचित् // 807 // दिक्खरूपं पुवपडिवनगा पुण तीसुवि लोएसुनिअमओ तिण्हं / चरणस्स दोसु निअमा भयणिज्जा उडलोगंमि // 808 // नि० गा० पूर्वप्रतिपन्नास्तु त्रयाणां नियमेन त्रिष्वपि लोकेषु विद्यन्ते, चारित्रस्य त्वधोलोकतिर्यग्लोकयोः, ऊर्द्धलोके तु भाज्याः 808-809 aln808 // दिग्द्वाराऽवयवार्थाभिधित्सया दिक्स्वरूपमाह नाम ठवणा दविए खेत्तदिसा तावखेत्त पन्नवए। सत्तमिया भावदिसा सा होअट्ठारसविहा उ॥ 809 // नामस्थापने 'सुगमें' द्रव्यविषया दिक् [द्रव्यदिक ], सा च जघन्यतस्त्रयोदशप्रदेशिकं दशदिक्प्रभवं द्रव्यं, तत्रैकैकः प्रदेशो विदिक्षु एते चत्वारः, मध्ये त्वेक इत्येते पञ्च चतसृषु दिक्षु आयतावस्थितौ द्वौ द्वौ, आह च भाष्यकार: तेरसपदेसियं खलु तावतिएसुं भवे पदेसेसुं। जं दव्वं ओगाढं जहण्णगं तं दसदिसागं // 1 // / अस्य चेयं स्थापना, उत्कृष्टतस्त्वनन्तप्रदेशिकं, क्षेत्रदिगनेकभेदा, मेरुमध्याष्टप्रदेशिकरुचकादहियादिव्यु• त्तरश्रेण्या शकटोर्द्धिसंस्थानाः चतस्रो दिशः, चतसृणामप्यन्तरालकोणावस्थिता एकप्रदेशिकाश्छिन्नावलि संस्थानाश्चतस्र एव विदिशः, ऊर्द्ध चतुरस्रदण्डसंस्थाना एकैव, अधोऽप्येवंप्रकारा द्वितीया, उक्तं च- CAT // 367 // | अट्ठपएसो रुयगो तिरियं लोगस्स मज्झयारंमि / एस पभवो दिसाणं एसेव भवेणुदिसाणं // 1 // दुपदेसादिदुरुत्तर एगपदेसा अणुत्तरा चेव / चउरो चउरो य दिसा चउरादि अणुत्तरा दोण्णि // 2 // B**********&&&&&&& |00