________________ आवश्यकनिर्युक्तेरव // 358 // नापृच्छय तत्पाटितं ज्ञात्वा स कषायितः अन्यदा जिनकल्पवर्णने शिवभूतेरुपधिविषयपृच्छा गुर्वन्तिके किमयं ध्रियते येन बोटिकोजिनकल्पो न क्रियते इति, तैः स्थविरेस्तस्य कथना कृता यथा अधुना न शक्यते कर्तुमेवं प्रज्ञापितोऽपि स वस्त्राणि त्यक्त्वाऽगात् त्पत्तिः नितद्भगिन्यपि चोत्तरानाम्नी, परं सा भिक्षायै प्रविष्टा, गणिकया शाटिका ग्राहिता / तेन द्वौ शिष्यी प्रवाजितौ, कौण्डिन्यः हवदोषाश्च कोदवीरश्च // 146 // अमुमेवार्थमाह भाष्यकार: भा० गा० ऊहाए पण्णत्तं बोडियसिवभूइउत्तराहि इमं / मिच्छादसणमिणमो रहवीरपुरे समुप्पण्णं // 147 // (मू.भा.) 147-148 ऊहया स्वतर्कबुद्ध्या प्रज्ञायितं (प्रज्ञप्तं)-प्रणीतं // 147 // नि० गा. बोडियसिवभूईओ बोडियलिंगस्स होइ उप्पत्ती / कोडिण्णकोवीरा परंपराफासमुप्पण्णा // 148 // (मू.भा.) 784-785 बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, कोण्डिन्यकोट्टवीरात् परम्परास्पर्शमाचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना बोटिकदृष्टिः इति शेषः॥१४८॥ निह्नववक्तव्यतां निगमयन्नाह एवं एए कहिया ओसप्पिणीए उ निण्हवा सत्त / वीरवरस्स पवयणे सेसाणं पव्वयणे णत्थि // 784 // 'णत्थि' न सन्ति // 784 // मोत्तूणमेसिमिकं सेसाणं जावजीविया दिट्टी। एककस्स य एत्तो दो दो दोसा मुणेयव्वा // 785 // IM // 358 // मुक्त्वा एषामेकं गोष्ठामाहिलं शेषाणां जमाल्यादीनां प्रत्याख्यानमङ्गीकृत्य यावज्जीविका दृष्टिः, नाऽपरिमाणप्रत्याख्यानमिच्छन्तीत्यर्थः / आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यासः?, उच्यते, प्रत्यहमुपयोगेन प्रत्याख्यानस्योपयोगित्वात् 88888888