________________ आवश्यक- नियुक्तेरव बोटिकोत्पत्तिः भा० गा० 143-146 चूर्णिः इणं के वर्ष ककन्यते अन्यापरीमाण // 357 // प्राह-नन्वेवमयुक्तं आशंसादिदोषदुष्टत्वात् , ततो विन्ध्येनोक्तं अस्माकं गुरुणैवमेव व्याख्यातं / गोष्ठामाहिलः प्राह-स किं वेत्ति ?, ततः शस्तिस्य सतो विन्ध्यस्य गुर्वन्तिके पृच्छा, गुरुभिस्तथैव व्याख्यातं // 142 // गोष्ठामाहिलश्चैवं कर्म प्ररूपयतिपुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ / एवं पुट्ठमबद्धं जीवं कम्मं समन्नेह // 143 // (मू. भा.) स्पृष्टो यथाऽबद्धः कञ्चुकिनं पुरुषं कञ्चकः 'समन्वेति' समनुगच्छति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति अन्यथा मोक्षाभावः प्रसज्यते, कथं ?, जीवात्कर्म न वियुज्यते अन्योन्याविभागबद्धत्वात् // 143 // प्रत्याख्यानं चैवंपचक्खाणं सेयं अपरिमाणेण होइ कायव्वं / जेसिं तु परीमाणं तं दुढे आससा होइ // 144 // (म. भा.) प्रत्याख्यानं अतोऽपरिमाणेन-कालावधिं विहाय कर्त्तव्यं / येषां तु परिमाणं प्रत्याख्याने यथा-प्राणातिपातं प्रत्याख्यामि यावज्जीवमित्यादि तत्प्रत्याख्यानं दुष्टमशोभनं, यतस्तत्राशंसा भवति अनुस्वारलोपोऽत्र, गुरुराहैतन्मिथ्या यतः कृत. प्रत्याख्यानानां नाशंसा-मृतः सेविष्याम इति, किन्तु मृतानां देवभवे मा भूतभङ्ग इति कालावधिकरणं, एष सप्तमो निह्नवः॥ 144 // भणिता देशविसंवादिनो निह्नवाः, अधुनानेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्तेछव्वाससयाई नवुत्तराई तइया सिद्धिं गयस्स वीरस्स / तोबोडियाण दिट्टि रहवीरपुरे समुप्पण्णा // 145 // (मू.भा.)| रहवीरपुरं नयरं दीवगमुजाण अजकण्हे य / सिवभूइस्सुवहिमि य पुच्छा थेराण कहणा य // 146 // (मू. भा.) रथवीरपुरं नगरं तत्र दीपकमुद्यानं, तत्रार्यकृष्णा आचार्याः समवसृताः, तदन्तिके प्रव्रजितः सहस्रमल्लो रात्री शिवभूतिर्नामा, अन्यदा तत्रैवागतस्य [राज्ञा] रत्नकम्बलं दत्तं, किमेतेन यतीनामिति विचिन्त्य गुरुभिस्तद (स्तम) पन्त // 357 //