________________ बावश्यकनियुक्तेरव निवाः भा० गा० 135-137 // 354 // ___ उल्लुका नाम नदी तयोपलक्षितो जनपदोऽपि तन्नामैव, तस्या नद्या एकस्मिंस्तीरे खेटस्थानं द्वितीये उल्लुकातीरं पुरं, तत्र महागिरेः शिष्यो धनगुप्तो नाम तस्यापि शिष्यो गङ्गो नामाचार्यः स तस्या नद्याः पूर्वतटे, आचार्यास्तस्या अपरतटे, स आचार्यवन्दनाय व्रजन्नुल्लुकानदीमुत्तरन्नधः शीतं, उपर्यातपमनुभवन्नेकसमये क्रियाद्वयवेदनं प्ररूपितवान् / तद्वादमत्यजन् गुरुनिष्काशितो राजगृहे गतः / तद्वहिर्वैभारगिरेः पार्श्ववर्ती महातपस्तीरप्रभाख्यः पञ्चधनुःशतायामविस्तरजलाशयविशेषः / तत्र मणिनागो नाम नागः, तेन स्वचैत्येऽसौ वितथं प्ररूपयन् प्रतिबोधितः // 134 // पंचसया चोयाला तइया सिद्धिं गयस्स वीरस्स / पुरिमंतरंजियाए तेरासियदिट्ठी उबवण्णा // 135 // (मू. भा.) पुर्यन्तरञ्जिकायां // 135 // पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य / परिवायपोदृसाले घोसणपडिसेहणा वाए // 136 // (म.भा.) _ अन्तरञ्जिका पुरी, तत्र भूतगृहं नाम चैत्यं, श्रीगुप्ता आचार्याः स्थिताः, तत्र बलश्री राजा, तेषामाचार्याणां शिष्यो रोहगुप्तो अन्यग्रामस्थो वन्दितुमभ्येति, तत्र एकश्च परिवाद पोदृशालाख्यः पटहेन शून्याः परप्रवादा इति घोषणामकारयत् , | रोहगुप्तेन तस्य प्रतिषेधना कृता, वादे नोजीवस्थापनया जिग्ये (तः), पोट्टशालस्यैताः सप्त विद्या आसन् // 136 // विच्छुय सप्पे मूसग मिई वराही य कायपोआई। एआहिं विजाहिं सो उ परिव्वायओ कुसलो॥१३७॥ (मू.भा.) 'कायपोआई' त्ति काकविद्या पोताकीविद्या च, पोताक्यः शकुन्तिकाः, वृश्चिकादीन्येतानि सप्त रूपाणि कृत्वा तत्प्रयुक्ता विद्या प्रतिवादिनमुपसर्गयन्ति // 137 ॥रोहगुप्तस्य गुरुभिः प्रतिपक्षविद्या एता दत्ताः BERRRRRRRRO RkRRRRRRRRRRX | // 354 //