SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ यावश्यकनिर्युक्तेरव XXXBB नयप्रभेद सङ्ख्या नि० गा० 759-761 // 347 // BXXXXXXXXXXXXXXXXXXXXXX एवम्भूतो नयो विशेषयति, अयमर्थः-शब्दमर्थेन विशेषयति अर्थ च शब्देन, 'घट चेष्टायामित्यत्र चेष्टायां (चेष्टया) घटशब्द विशेषयति, घटशब्देनापि चेष्टां, न स्थानभरणक्रियां // 758 // प्रभेदसङ्ख्यामाहएकेको य सयविहो सत्त णयसया हवंति एमेव / अण्णोवि य आएसो पंचेव सया नयाणं तु॥७९॥ पञ्च शतानि शब्दादीनामेकत्वात् , अपितः षट् चत्वारि द्वे वा शते, तत्र षट्शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशा- ( देकैकस्य च शतभेदत्वात्, तथा चत्वारि शतानि सङ्ग्रहव्यवहारऋजुसूत्रशब्दाद्येकैकनयानां शतविधत्वात् / द्वे शते तु नैगमादीनां ऋजुसूत्रपर्यन्तानां [द्रव्यास्तिकत्वात् , शब्दादीनां च] पर्यायास्तिकत्वात् // 759 // एएहिं दिट्ठिवाए परूवणा सुत्तअत्थकहणा य / इह पुण अणब्भुवगमो अहिगारो तिहि उ ओसन्नं // 760 // एभिर्नयैः प्रभेदैः प्ररूपणा सर्ववस्तूनां क्रियत इति शेषः, सूत्राऽर्थकथना च, सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात्, तद्व्यतिरेकेणापि वस्तुसम्भवात् , 'इह पुनः' कालिकश्रुते 'अनभ्युपगमो' नावश्यं नयैर्व्याख्या कार्या, तत्राप्यधिकारस्त्रिभिराद्यैः 'उत्सन्नं प्रायसः॥७६०॥ आह-इह यद्यनभ्युपगमस्तर्हि त्रिनयानुज्ञा किमर्थ?, उच्यतेणत्थि णएहि विहणं सुत्तं अत्यो य जिणमए किंचि / आसन्ज उ सोयारं णए णयविसारओ बूया // 761 // नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चित् अतस्त्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्तु आचार्यशिष्याणां विशिष्ट-1 बुद्ध्यभावापेक्ष्य / आह च-आश्रित्य पुनः श्रोतारं नयान्नयविशारदो-गुरुर्ब्रयात् // 761 // समवतारे द्वारे क? एतेषां समवतारः? वाऽनवतार इत्याह *SEXXXXX // 347 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy