________________ आवश्यक नियुक्तेरव चूर्णिः लक्षणद्वारं नयद्वारं च नि० गा० 752-755 // 345 // परस्परतो भिन्नता, अन्यद्रव्यनानाता परमाणोय॑णुकादिभिन्नता, एवमेकादिप्रदेशावगाढेकसमयादिस्थित्येकादिगुणशुक्लानां तदन्यक्षेत्रादिना तदतन्नानाता वाच्या, निमित्तमेव लक्षणं, तच्चाष्टधा-भोमादि, नानुत्पन्नं वस्तु लक्ष्यतेऽत उत्पादोऽपि वस्तुलक्षणं, विगमश्च विनाशश्च वस्तुलक्षणं तमन्तरेणोत्पादाभावात् // 751 // वीरियभावे य तहा लक्खणमेयं समासओ भणियं / अहवावि भावलक्खण चउब्विहं सदइणमाई // 752 // वीर्य-सामर्थ्य यद्यस्य वस्तुनस्तदेव लक्षणं भावलक्षणं, यथा उदयलक्षण औदयिका, उपशमलक्षण औपशमिक इत्यादि, तत्र सामायिकस्य जीवगुणत्वात् क्षयोपशमोपशमक्षयस्वभावत्वाद्भावलक्षणता // 752 // सद्दहण जाणणा खलु विरती मीसा य लक्खणं कहए / तेऽवि णिसामिति तहा चउलक्खणसंजुयं चेव // 753 // सामायिकं चतुर्विधं स्यात्, अस्य यथायोग लक्षणं श्रद्धानं लक्षणं सम्यक्त्वसामायिकस्य, विरतिश्चारित्रसामायिकस्य, मिश्रा-विरताविरतिः सा च चारित्राचारित्रसामायिकस्य लक्षणं, कथयतीत्यनेन शास्त्रपारतत्र्यमाह, तेऽपि गणधरादयोऽपि 'निशामयन्ति' शृण्वन्ति // 753 // नयद्वारमाह णेगमसंगहववहारउज्जुसुए चेव होइ बोव्वे / सद्दे य समभिरूढे एवंभूए य मूलणया // 724 // ___ अवयवार्थ वाहणेगेहिं माणेहिं मिणइत्ती णेगमस्स जेरुत्ती। सेसाणंपि णयाणं लक्खणमिणमो सुणेह वोच्छं // 755 // नैकर्मानैः-महासत्तासामान्यविशेषविज्ञानैमिमीते मिनोतीति वा नैगमस्य निरुक्तिः॥७५५ // // 345 //