________________ बावश्यकनियुक्तरव- गणधरश्रवणकारण प्रत्ययद्वार चूर्णिः 745-750 इत्थं तीर्थकृतः सामायिकभाषणे कारणमुक्त्वा गणभृतां तच्छूवणकारणमाहगोयमाई सामाइयं तु किंकारणं निसामिति ? / णाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी // 745 // ' चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय, तत्तु ज्ञानं सुन्दरमङ्गलभावानां-शुभेतरपदार्थानामुपलब्धये // 745 // होइ पवित्तिनिवित्ती संजमतवपावकम्मअग्गहणं / कम्मविवेगो य तहा कारणमसरीरया चेव // 746 // शुभेतरभावपरिज्ञानाद् भवतः शुभाशुभपदार्थप्रवृत्तिनिवृत्ती, ते च संयमतपसोः कारणं, तयोश्च संयमतपसोः पापकर्माग्रहणं कर्मविवेकश्च, कारणं यथासङ्घयं, कर्मविवेकस्य प्रयोजनमशरीरतैव // 746 // अविवक्षितमर्थमुक्तानुवादेनाह कम्मविवेगो असरीरया य असरीरया अणाबाहा / होअणबाहनिमित्तं अवेयणमणाउलो निरुओ॥ 747 // नीरुयत्ताए अयलो अयलत्ताए य सासओ होइ / सासयभावमुवगओ अव्वाबाहं सुहं लहइ // 748 // अशरीरताऽनाबाधायाः कारणं भवति, 'अनाबाधानिमित्तं' अनाबाधाकार्य, अवेदनो वेदनारहितो जीव इति गम्यते, अनाकुलोऽविह्वलो नीरुक् // 747-748 // प्रत्ययद्वारमाहपच्चयणिक्खेवो खलु दव्वंमी तत्तमासगाइओ। भावंमि ओहिमाई तिविहो पगयं तु भावेणं // 749 // खलुशब्दोऽनन्तरोक्तकारणनिक्षेपसाम्यप्रदर्शनार्थः, तप्तमाषकादिः, द्रव्यं च तत्प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययस्तप्तमाषकादिरेव, तज्जो वा प्रत्याय्यपुरुषप्रत्ययः, अवध्यादिशब्दान्मनःपर्यायकेवलपरिग्रहः // 749 // केवलणाणित्ति अहं अरहा सामाइयं परिकहेई / तेसिपि पच्चओ खलु सव्वण्णू तो निसामिति // 750 // // 343 // Kal|343 //