________________ आवश्यक नियुक्तेरक चूर्णिः यथायुष्कोपक्रमकाल: नि० गा० 722-726 // 337 // प्रख्यापकः, 'स्थातुं' कायोत्सर्ग कत्तुं निषीदितुं, अदत्तादानविरत्याख्यतृतीयव्रतरक्षणार्थ // 721 // साम्प्रतमुपसंहरन्नाहएवं सामायारी कहिया दसहा समासओ एसा / संजमतवड्डगाणं निग्गंथाणं महरिसीणं // 722 // सामाचार्यासेवकानां फलमाहएवं सामायारिं जुजंता चरणकरणमाउत्ता। साहू खवंति कम्मं अणेगभवसंचियमणंतं // 723 // पदविभागसामाचारी स्वस्थानादवसेया, उक्तः सामाचार्युपक्रमकालः, यथायुष्कोपक्रमकालः सप्तधा, तद्यथाअज्झवसाणनिमित्ते आहारे वेयणा पराघाए / फासे आणापाणु सत्तविहं झिजए आउं // 724 // अध्यवसानं रागस्नेहभयभेदानिधा, तस्मिन्नध्यवसाने सति, तथा दण्डादिके निमित्ते, आहारे प्रचुरे सति, वेदनायां | नयनादिसम्बन्धिन्यां सत्यां, पराघाते गर्तापातादिसमुत्थे सति, स्पर्शे भुजङ्गादिसम्बन्धिनि, प्राणापानयोनिरोधेन, सप्तविधं भिद्यते आयुः // 724 // अत्र निमित्तमनेककारणमाह| दंडकससत्थरजू अग्गी उदगपडणं विसं वाला। सीउण्हं अरइ भयं खुहा पिवासा य वाही य // 725 // मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो / घंसणघोलणपीलण आउस्स उवक्कमा एए॥७२६ // दण्डकसशस्त्ररजवः, अग्निः, उदकपतनं, विष, व्यालाः-सर्पाः, शीतोष्णं, अरतिर्भय, क्षुत्पिपासा च व्याधिश्च // 725 // मूत्रपुरीषनिरोधः, जीर्णाजीर्ण च भोजनं, बहुशः घर्षणं चन्दनस्येव, घोलनमङ्गुष्ठाङ्गलिगृहीतसञ्चाल्यमानयूकाया आचू०२९