________________ बावश्यकनियुक्तेरव चूर्णिः दशविध| सामाचारी नि० गा० 717-719 भा० गा० 123 // 335 // XXXXXXXXX******** ववहारओवि हु बलवं जं छउमत्थंपि वंदई अरहा / जा होइ अणाभिण्णो जाणतो धंमयं एयं // 123 // (भा.) छद्मस्थमपि पूर्व रत्नाधिकं गुर्वादि वन्दते 'अर्हन्नपि' केवल्यपि यावद्भवत्यनभिज्ञातः, जानन धर्मतामेतां व्यवहारनयबलातिशयलक्षणां // 123 // आह-यद्येवं सुतरां वयःपर्यायहीनस्य तदधिकान् वन्दापयितुं अयुक्तं, उच्यतेएत्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाओ। भासंतगजेट्ठगस्स उ कायव्वं होइ किइकम्मं // 717 // 'अत्र तु व्याख्यानप्रस्ताववन्दनाधिकारे 'जिनवचनात् तीर्थकरोक्तत्वात् तथाऽवन्द्यमाने सूत्राशातनादिदोषबहुत्वात् भाषमाणज्येष्ठस्यैव कर्त्तव्यं भवति कृतिकर्म // 717 // एवं ज्ञानदर्शनोपसम्पद्विधिरुक्तः, चारित्रोपसम्पद्विधिमाहदुविहा य चरित्तंमी वेयावच्चे तहेव खमणे य / णियगच्छा अण्णंमि य सीयणदोसाइणा होति // 718 // आह-किमत्रोपसम्पदा अस्य, स्वगच्छ एव वैयावृत्त्यादि कस्मान्न क्रियते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना| भवति // 718 // | इत्तरियाइविभासा वेयावच्चंमि तहेव खमणे य / अविगिट्ठविगिट्ठमि य गणिणो गच्छस्स पुच्छाए // 719 // चारित्रार्थमाचार्याय(यस्य ) कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च स्यात् , आचार्यस्यापि | वैयावृत्त्यकरोऽस्ति न वा, तत्र यदि नास्ति ततोऽसाविष्यते एव, अथास्ति स इत्वरो वा यावत्कथिको वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिको ततश्च यो लब्धिमान् स कार्यते, अन्यस्तु उपाध्यायादिभ्यो दीयते, अथ द्वावपि लब्धियुक्तौ ततो वास्तव्य एव कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते अथ नेच्छति ततो वास्तव्य एव प्रीतिपुरःसरं B88888888*****XX // 335 // ******