________________ आवश्यकनिर्युक्तेरव चूर्णिः दशविधसामाचारी नि. गा. 701-704 // 332 // REEKREEEEEEEEEEEK 'सन्दिष्टों गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य यथामुकत्य उपसम्पद्यते (तां) उपसम्पदं प्रयच्छत इत्यर्थः, एवमादिश्चतुर्भङ्गो, आद्य उक्त एव 1, सन्दिष्टोऽसन्दिष्टस्य चाचार्यस्य 2, असन्दिष्टः सन्दिष्टस्य, न तावदिदानी [गन्तव्यं ] गन्तव्यं त्वमुकस्य 3, असन्दिष्टोऽसन्दिष्टस्य-न तावदिदानी [गन्तव्यं ] न चामुकस्य // 700 // वर्तनादिस्वरूपमाह अथिरस्स पुवगहियस्स वत्तणा जं इहं थिरीकरणं / तरसेव पए संतरणहस्सऽणुसंधणा घडणा // 701 // गहणं तप्पढमतया सुत्ते अत्थे य तदुभए चेव / अत्थग्गहणंमि पायं एस विही होइ णायबो॥७०२॥ अत्र द्वितीयगाथापश्चार्द्धन प्रसङ्गतोऽर्थग्रहणविधिमभिधित्सुरुत्तरग्रन्थसम्बन्धनायाह-अर्थग्रहणे प्राय ए वक्ष्यमाणो विधिर्भवति ज्ञातव्यः, प्रायोग्रहणात्सूत्रमपि प्रमार्जितभूमावध्येतव्यमित्यादिसूत्रगतमपि किञ्चिदिधि सूचयति // 701 / / 702 // अधिकृतविधिदर्शनाय द्वारगाथामाह मजणणिसेजअक्खा कितिकमुस्सग्ग बंदणं जेहे / भासंतो होई जेहो नो परियाएण तो वंदे // 703 // प्रमार्जनं, निषद्या, अक्षाः, व्याख्याकर्तुः कृतिकर्म, विघ्नोपशान्तयेऽनुयोगारम्भाय कायोत्सर्गः, यश्च व्याख्याऽवसाने चिन्तनिकं कारयति स इह ज्येष्ठो विवक्षितस्तस्मै वन्दनं, एतेषां प्रत्येक विधिर्वाच्या, ननु ज्येष्ठः किं पर्यायेण उत लघुरपि व्याख्यालब्धिसम्पन्नो भाषकोऽत्र ज्येष्ठ इत्याशङ्कयाह-भाषमाण इह ज्येष्ठो न पर्यायतः, अतस्तं लघुमपि भाषकं वन्दन // 703 // एतद्व्याचिख्यासयैवाहठाणं पमजिऊणं दोणि निसिजाउ होंति कायवा। एगा गुरुणो भणिया वितिया पुण होंति अक्खाणं // 704 // // 332 //