SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तेरव चूर्णिः // 330 // दशविधसामाचारी भा० गा० 121-122 | नि० गा. | 697 &&&KXXXXXXXXXXXXXXXX 'आवस्सियं च णितो जं च अइंतो निसीहियं कुणइत्ति एतद्व्याख्यातं, उपलक्षणत्वात्सह तृतीयेन पादेन / अधुना 'अर्थः पुनर्भवति स एवे ति प्रतिपाद्यते-तत्रेत्थमेकपदार्थः स्यात्-यस्मान्नैषेधिक्यपि नावश्यकर्त्तव्यव्यापारगोचरतामतीत्य वर्त्तते; यतः प्रविशन् संयमयोगानुपालनाय शेषपरिज्ञानार्थ चेत्थमाह-शय्या-वसतिः सा च, निषिध्यन्ते तस्यां प्रविशद्भिर्बहिः, संयतातिचारा इति कृत्वा नैषेधिकीत्युच्यते, तस्यां शय्यानषेधिक्यां बहिस्तात् प्रविशन् साधुः शेषसाधून प्रति ब्रूते-भोः साधवो! नैषेधिक्या, नैषेधिकीशब्देन चेहोपचारान्निषिद्धात्मनः सम्बन्धि शरीरमुच्यते, अतः शरीरेणाभिगमनं प्रत्यभिमुखोऽहं, संवृत्त्य(त)गात्रैर्भवद्भिर्भाव्यमिति संज्ञां करोति / इतश्चैक एवार्थो यत आहजो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ / अणिसिद्धस्स निसीहिय केवलमेत्तं हवइ सद्दो // 121 // (भा.) निषिद्धो मूलगुणोत्तरगुणातिचारेभ्य आत्मा येनेति समासः, 'भावतः' परमार्थतः, नैषेधिकी केवलं शब्दमात्रमेव भवति // 121 // आह-यद्येवं तत एकार्थतायाः किमायातं !, उच्यते, निषिद्धात्मनो नैषेधिकी स्यादित्युक्तं, स चआवस्सयंमि जुत्तो नियमणिसिद्धोत्ति होइ नायव्यो। अहवाऽवि णिसिद्धप्पा णियमा आवस्सए जुत्तो॥१२२॥(भा) 'आवश्यके' मूलगुणोत्तरगुणानुष्ठानलक्षणे युक्तः नियमेन निषिद्धो नियमनिषिद्धः, 'इति' एवं भवति ज्ञातव्यः / आवश्यक्यपि चावश्यकयुक्तस्यैवेत्यत एकार्थता / अथवा निषिद्धात्मापि नियमादावश्यके युक्तो यतः अतोऽप्येकार्थता // 122 // आपृच्छादिद्वारचतुष्कमाह आपुच्छणा उ कज्जे पुव्वनिसिद्धेण होह पडिपुच्छा / पुव्वगहिएण छंदण णिमंतणा होअगहिएणं // 697 // // 330 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy