SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ एव, किन्तु गन्तव्यमवश्यं कारणे गुरुग्लानादिसम्बन्धिनि, तथा कारणे गच्छत आवश्यकी भवति // 693 / / आह-किं बावश्यकनिर्युक्तेरव न?, नेति, कस्य तर्हि ?, उच्यते-जोगिस्त / मणवयणकायगुतिंदियस्स आव चूर्णिः क्रियास्थत्येत्यर्थः, दशविधसामाचारी नि० मा० 694-696 भा० गा० 120 // 329 // SXS*K***XXXXXXXXX आवस्सिया उ आवस्सएहिं सोहिं जुत्तजोगिस्स / मणवयणकायगुतिदियस्स आवस्सिया होइ // 694 // आवश्यकी तु 'आवश्यकैः' प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनः स्यात्, शेषकालमपि निरतिचारस्य क्रियास्थस्येत्यर्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि मनोवाकायेन्द्रियैर्गुप्तत्यावश्यकी भवति, कायात्पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थ // 694 // नैषेधिकीमाह'सेजं ठाणं च जहिं चेएइ तहिं निसीहिया होइ / जम्हा तत्थ निसिद्धो तेणं तु निसी हेया होइ // 695 // शय्या-शयनीयस्थानं, [स्थानं], ऊस्थानं कायोत्सर्गमित्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, यत्र 'चेतयते | अनुभवरूपतया विजानाति वेदयतीत्यर्थः, तत्रैवंविधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति, नान्यत्र, यस्मात्तत्र | निषिद्धोऽसौ तेनैव कारणेन नैषेधिकी भवति, मिषेधात्मकत्वात्तस्याः॥ 695 // [पाठान्तरं वा] सेजं ठाणं च जदा चेतेति तया निसीहिया होइ / जम्हा तदा निसेहो निलेहमइया च सा जेणं // 696 // 'एगग्गस्से'त्यादिना मूलगाथायाः आवश्यकीं [च] निर्गच्छन् यां चाऽऽगच्छन्नैषधिकीं करोति व्यञ्जनमेतद् द्विधा, इत्येतावत् स्थितिरूपनैषेधिकीप्रतिपादनं व्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातं / अमुमेवार्थ भाष्यमाहआवस्सियं च शिंतो जं च अइंतो निसीहियं कुणइ / सेन्जाणिसीहियाए णिसीहियाअभिमुहो होई // 120 // (भा०) // 329 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy