SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव दशविधसामाचारी | नि० गा. 690-693 चूर्णिः // 328 // अवितथमेतद्यथा!यं, तथा प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायां च तथाकारप्रवृत्तिः // 689 // स्वस्वस्थाने इच्छाकारादिप्रयोक्तुः फलमाहजस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि / तइओ य तहकारो न दुल्लभा सोग्गई तस्स // 690 // आवस्सियं च णितो जं च अइंतो निसीहियं कुणइ / एवं इच्छं नाउं गणिवर! तुम्भंतिए णिउणं // 691 // आवश्यकीनषेधिकीद्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातुं हे गणिवर! युष्मदन्तिके निपुणमिति क्रियाविशेषणं // 690-91 // आहाचार्यः| आवस्सियं च णितो जं च अइंतो निसीहियं कुणइ / वंजणमेयं तु दुहा अत्थो पुण होइ सो चेव // 692 // 'व्यञ्जनं, शब्दरूपमेतदेव द्विधा, अर्थः पुनर्भवति, 'स एवं' एक एव, यस्मादवश्यकर्तव्ययोगक्रिया आवश्यकी, निषि|द्धात्मनश्चातिचारेभ्यो नैषेधिकी, न ह्यसावष्यवश्यं कर्त्तव्यं व्यापारमुल्लञ्चय वर्तते, आह-यद्येवं भेदोपन्यासः किमर्थ?, उच्यते क्वचित्स्थितिगमनक्रियाभेदादभिधानभेदाच // 692 // 'आवश्यकी च निर्गच्छन्नित्युक्तं, तत्र साधोः किमवस्थानं श्रेय उताटनं ?, उच्यते, अवस्थानं, यत आहएगग्गस्स पसंतस्स न होंति इरियाइया गुणा होति। गंतवमवस्सं कारणमि आवस्सिया होइ // 693 // एकमग्रं आलम्बनस्येत्येकाग्रस्तस्य, 'प्रशान्तस्य' क्रोधादिरहितत्य, तिष्ठतो न भवन्ति, ईयाशब्देनेहेर्याकार्य कर्म गृह्यते, ईयाऽऽदौ येषामात्मसंयमविराधनादिदोषाणां ते ईर्यादयः, तथा 'गुणाश्च' स्वाध्यायाध्ययनादयो भवन्ति, न चैवं न गन्तव्य // 328 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy