________________ बावश्यक नियुक्तेरव चूर्णिः दशविध| सामाचारी नि० गा. 685-689 // 327 // जं दुक्कडंति मिच्छा तं चेव निसेवए पुणो पावं / पच्चक्खमुसावाई मायानियडीपसंगो य // 685 // यत्पापं किञ्चित् दुष्कृतमिति विज्ञाय, स हि प्रत्यक्षमृषावादी मायानिकृतिप्रसङ्गश्च तस्य // 685 // कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याशङ्कयाहमित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ / मित्ति य मेराए ठिओ दुत्ति दुगंछामि अप्पाणं // 686 // कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं / एसो मिच्छादुक्कडपयक्खरत्थो समासेणं // 687 // 'मी'त्ययं वर्णो मृदमार्दवत्वे वर्त्तते, तत्र मृदुत्वं-कायनम्रता मार्दवत्वं-भावनम्रता, 'छेति च दोषस्यासंयमयोगलक्षणस्य छादने स्थगने, 'मी'त्ययं च मर्यादायां-चारित्ररूपायां स्थितोऽहमित्यर्थस्याभिधायकः, 'दु' इति जुगुप्सामि-निन्दामि दुष्कृतकार(रि)णमात्मानमित्यस्मिन्नर्थे // 686 // 'क' इति कृतं मया पापमित्येवमभ्युपगमार्थे, 'ड' इति 'डेवेमि' लव- | | यामि // 687 // तथाकारो यस्य दीयते तमाह कप्पाकप्पे परिणिट्ठियस्स ठाणेसु पंचसु ठियस्स / संजमतवडगस्स उ अविकप्पेणं तहाकारो॥ 688 // कल्प आचारो विपरीतस्त्वकल्पः, जिनकल्पादिर्वा कल्पश्चरकादिदीक्षा त्वकल्पः, एकवद्भावेन कल्पाकल्पे परिनिष्ठितस्य ज्ञाननिष्ठां प्राप्तस्येत्यर्थः, स्थानेषु महाव्रतेषु पञ्चसु स्थितस्य, संयमतपआन्यस्याऽविकल्पेन निश्चयेन तथाकारः कार्यः // 688 // 'तथा' इति कोऽर्थः?, इत्याह वायणपडिमुणणाए उवएसे सुत्तअत्थकहणाए / अवितहमेयंति तहा पडिसुणणाए तहकारो॥ 689 // // 327 //